________________
१३८
मुहूर्तचिंतामणौ गुरौ तोयरक्षा भृगौ ब्रामपित्र्ये
शनावीशसापौ मुहूर्ता निषिद्धाः ॥ ५४॥ रवावयमेति ॥ रवौ अर्यमा मुहूर्तो निषिद्धः एवं सोमे ब्रह्मरक्षः । द्वंद्वैकत्वम् । ब्रमरक्षःस्वामिकौ मुहूर्ती निषिद्धौ अन्यत्स्पष्टम् ॥ १४ ॥ अथ वेधं विवक्षुर्विहितनक्षत्रादिकमभिजिन्मानं च प्रहर्षिण्याह
निर्वेधैः शशिकरमूलमैत्रपित्र्यनाह्मांत्योत्तरपवनैः शुभो विवाहः॥ रिक्तामारहिततिथौ शुभेऽह्नि वैश्वप्रां
त्यांघ्रिः श्रुतितिथिभागतोऽभिजित्स्यात् ॥ ५५ ॥ निर्वेधैरिति ॥ वेधरहितैर्मुगादिनक्षत्रैविवाहः शुभः। रिक्तेति रिक्तामा ४, ९, १४, ३० आभिर्वजिततिथिषु शुभेऽह्नि शुभग्रहवारे विवाहः शुभः । अभिजिल्लक्षणमाह । अथ वैश्वेति । वैश्वमुत्तराषाढा तस्य प्रांत्यांशश्चतुर्थचरणः श्रुतेः श्रवणस्य तिथिभागः पंचदशांशो मिलित्वाभिजिगोगः स्यात् ॥ ५५ ॥ अथ वेधदोषं पंचशलाकाचक्रोद्धारनिरपेक्षं स्पष्टं शार्दूलविक्रीडितेनाहवेधोऽन्योन्यमसौ विरिंच्यभिजितोर्याम्यानुराधक्षयोविश्वेदोर्हरिपिन्ययोर्ग्रहकृतो हस्तोत्तराभाद्रयोः॥ स्वातीवारुणयोर्भवेन्निर्ऋतिभादित्योस्तथोपांत्ययोः
खेटे तत्र गते तुरीयचरणाद्योर्वा तृतीयद्वयोः ॥५६॥ वेधोऽन्योन्यमिति ॥ विरिंच्यभिजितोः रोहिण्यभिजितोर्ग्रहकृतो वेधोऽन्योन्यं परस्परं भवेत् । रोहिणीस्थे ग्रहेऽभिजिद्विद्धः अभिजित्स्थे रोहिणी विद्धा । एवं सर्वत्र व्याख्येयम् । चरणवेधमाह । खेट इति । तत्र तस्मिन्नक्षत्रे विद्यमाने ग्रहे सति यदि चतुर्थपादेऽस्ति तदा परनक्षत्रस्य प्रथमपादस्य वेधः । यदि तृतीयपादे तदा द्वितीयचरणस्य वेधः। एवं यदा द्वितीयपादे तदा तृतीयपादस्य वेधः। यदि प्रथमपादे तदा चतुर्थपादस्य वेध इ. त्यर्थः । अयं चरणवेधः सौम्यग्रहपर एव । नारदः । पादमेवं शुभैर्विद्धमशुभैर्नेव कृत्स्नत इति । क्रूरविद्धं युतं धिष्ण्यं क्रूराक्रांतं च कृत्स्नभम् । मणिहेममयं हh भूताक्रांतमिव त्यजेदिति । श्रीपतिः । वधूप्रवेशने दाने वरणे पाणिपीडने । वेधः पंचशलाकाख्योऽन्यत्र सप्तशलाकक इति । ज्योतिर्निबंधे गर्गः । मघायाः प्रथमे पादे मूलस्य प्रथमे तथा । रेवत्याश्च चतुर्थेऽशे विवाहः प्राणनाशन इति तद्नंडांतांतरं ज्ञेयम् ॥ ५६ ॥
Aho! Shrutgyanam