________________
११६
मुहूर्तचिंतामणी
1
षाप्नुयात्कन्या सौभाग्यं च सुखान्वितम् || प्रतिमां पार्वतीनाम्नीं वैणवे भाजनेऽर्चयेत् । चंदनाक्षतदूर्वाद्यैर्बिल्वपत्रैर्यथाविधि || उपचारैर्यथाशक्त्या नैवेद्यैः प्रतिवासरम् । एवं व्रतप्रभावेण बालवैधव्यनिष्कृतिः ॥ जायते कन्यकानां च ततः पाणिग्रहक्रिया । इत्यश्वत्थव्रतम् । अन्यमपि वैधव्ययोगपरिहारमाह । वा रह इत्यादिना । अथवा रह एकांते अच्युतमूर्तिर्विष्णुप्रतिमा पिप्पलघटौ प्रसिद्धौ । एषां मध्येऽन्यतरेण सह सने वक्ष्यमाणदोषरहिते सौभाग्यगुणान्विते च विवाहल विवाहं कृत्वा पश्चात्तां कन्यां स्फुटं लोकप्रसिद्धं यथा भवति तथा चिरजीविने वराय दद्यात् पित्रादिकः । तदुक्तं मार्कंडेयेन । बालवैधव्ययोगेऽपि कुंभद्रुप्रतिमादिभिः । कृत्वा लग्नं रहः पश्चात्कन्योद्वाह्येति चापरे इति । कुंभ इति मंथन्या अप्युपलक्षणम् । द्रुर्तृक्षोऽश्वत्थ एव प्रतिमा विष्णोः सौवर्णी करशिरोवयवादिसहिता न शालग्रामादिरूपा । तत्र कुंभ विवाहः । सूर्यारुणसंवादे । विवाहात्पूर्वकाले तु चंद्रताराबले शुभे । विवाहोक्तेन मंथन्या कुंभेन च सहोद्वहेत् || पिता संकल्प्य बाह्यं च विवाहविधिपूर्वकम् | सूत्रेण वेष्टयेत्पश्चाद्दशतंतुविधानतः ॥ कुंकुमालंकृतं देहं तयोरेकांतमंदिरे । ततः कुंभं विनिःसार्य प्रभज्य सलिलाशये ॥ ततोऽभिषेचनं कुर्यात्पंचपल्लववारिभिः । तत्सर्वं वस्त्रपूजाद्यं ब्राह्मणाय निवेद्य च ॥ कन्यालंकारवस्त्राद्यं ब्राह्मणाय निवेदयेत् । प्रार्थना । वरुणांगस्वरूप त्वं जीवनानां समाश्रय | पतिं जीवय कन्यायाश्चिरं पुत्रान्सुखं वरम् । देहि विष्णुवरानंद कन्यां पालय् दुःखत इति । इति कुंभविवाहः । अश्वत्थविवाहोऽपि तत्रैव । सुहृद्विजगुरून्नारी मंगलोञ्चारणैः समम् । आहूयोद्वाहकाले च रम्यभूभौ च मंडपे ॥ गत्वा प्रणम्य गौरीं च गणनाथं च भूरुहम् । भवानीं चैव मंथानीं पिता मंत्रमुदीरयेत् || उद्वाहयिष्ये विधिवदश्वत्थेन मनोहराम् । कन्यां सौभाग्यसौख्यार्थहेतवेऽहं द्विजोत्तमाः ॥ नमस्ते विष्णुरूपाय जगदानंदहेतवे । पितृदेवमनुष्याणामाश्रयाय नमोनमः ॥ वनानां पतये तुभ्यं विष्णुरूपाय भूरुह । नमो निखिलपापौघनाशनाय नमोनमः ॥ पूर्वजन्मकृतं पापं बालवैधव्यकारकम् । नाशयाशु सुखं देहि कन्याया मम भूरुह || इत्यश्वत्थविवाहे संकल्पप्रार्थने । विवाहस्तु कुंभविवाहवद्विधेयः । एवमेव सौवर्ण्य विष्णुप्रतिमया सह विवाहं विधाय प्रतिमां ब्राह्मणाय दद्यात् । दानप्रकारस्तत्रैव । शुभे मासे सिते पक्षे सानुकूलग्रहे दिने । ब्राह्मणं साधुमामंत्र्य संपूज्य विविधार्हणैः ॥ तस्मै दद्याद्विधानेन विष्णोर्मूर्ति चतुर्भुजाम् । शुद्धवर्णसुवर्णेन वित्तशक्त्या - थवा पुनः ॥ निर्मितां रुचिरां शंखगदाचक्राब्जसंयुताम् । दधानां वाससी पीते कुमुदोत्पलमालिनीम् || सदक्षिणां च तां दद्यान्मंत्रमेतमुदीरयेत् । यन्मया पूर्वजनुषि नंत्या पतिसमागमम् ॥ विषोपविषशस्त्राद्यैर्हतोवाऽतिविरक्तया । प्राप्यमाणं महाघोरं यशः सौख्यधनापहम् ॥ वैधव्याद्यतिदुःखौघनाशाय सुखलब्धये । महासौभाग्यलब्ध्यै च महाविष्णोरिमां तनुम् ॥
१. भवं. २. बहु.
Aho! Shrutgyanam