________________
११२
मुहूर्तचिंतामणौ णिपीडनमिति बले ग्रहबले च । वाक्यसारे। अलाभे सुमुहूर्तस्य रजोदोषे ह्युपस्थिते । श्रियं संपूज्य विधिवत्ततो मंगलमाचरेत् ॥ हैमी माषमितां पद्मां श्रीसूक्तविधिनार्चयेत् । प्रत्यूचं पायसं हुत्वाभिषिच्य हितमाचरेत् । यदा तु कृतेऽपि मंगले मंडपोद्वासनात्प्राक् मातरि रजस्वलायां शांत्यादिकं कार्यमेव मंगलस्यासमाप्तत्वात् । यदा तु ज्येष्ठभ्रात्रादिना कृतानांदीश्राद्धात् परं तत्पत्नी रजस्वला चेत्तदा न कोऽपि दोषः । अन्योऽपि विशेषस्तत्रैव । उपवासेन शुद्ध्यंति नार्यः सद्यो रजस्वलाः। एकाकिन्यो विवाहादौ देशभंगेषु चापदीति ५८ अथ रिकाबंधनमुहूर्तमनुष्टुभाह
विचैत्रव्रतमासादौ विभौमास्ते विभूमिजे ॥
रिकाबंधनं शस्तं नृपाणां प्राग्विवाहतः ॥ ५९॥ विचैत्रेति ॥ चैत्रवर्जितेषूपनयनमासेषु माघफाल्गुनवैशाखज्येष्ठेष्वित्यर्थः । आदिशब्देन व्रतबंधोक्ततिथिनक्षत्रजन्मलग्नादीनां ग्रहणं कीदृशे व्रतमासादौ विभौमास्ते भौमास्तरहिते गुरुशुक्रास्तादिवर्जनं सामान्यनिषेधादेव सिद्धम् । तथा विभूमिजे भौमवाररहिते सूर्यादिवारे नृपाणां क्षत्रियाणां विवाहतः पूर्व छूरिकाया अल्पशस्त्रविशेषस्य बंधनं कट्यामिति शेषः । तच्छस्तं हितम् । विवाहात्प्रागित्युक्तेरवधिनिश्चयात्समावर्तनानंतरं कार्यम् । अन्यथोपनयनानंतरं कार्यमित्येव ब्रूयात् ॥ ५९॥ अथकेशांतसमावर्तनमुहूर्तावनुष्टुभाह
केशातं षोडशे वर्षे चौलोक्तदिवसे शुभम् ॥
व्रतोक्तदिवसादौ हि समावर्तनमिष्यते ॥६०॥ केशांतमिति ॥ पोडशे वर्षे चौलोक्तदिवसे चूडावपैत्यादिना कथितशुभमुहूर्ते गोदानापरपर्यायं केशांतसंज्ञं कर्म शुभं स्यात् । गावः केशा दीयंते खड्यंते यस्मिस्तद्गोदानम् । गोदानं षोडशे वर्षे इत्येतद्राह्मणविषयम् । क्षत्रियविशोः द्वाविंशे चतुर्विशे च विधानात् । तथाच मनुः । केशांतं षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यबंधो विशे वैश्यस्य व्यधिके तत इति । आश्वलायनः । प्रथमं स्यान्महानाम्नी द्वितीयं च महाव्रतम् । तृतीयं स्यादुपनिषद्गोदानाख्यं ततः परम् ॥ अत्र जाताधिकारागोदानं जन्माद्यब्दे तु षोडशे इति वृत्तिकारवचनात् त्रयोदशादिषु महानाम्न्यादीनि भवंति । त्रयोदशे महानाम्नी चतुर्दशे महाव्रतं पंचदशे उपनिषतं षोडशे गोदानमिति । एवंक्षत्रियविशोरपि उक्तगोदानकालाप्राग्वर्षचतुष्टयक्रमेण महानाम्यादीनि भवंति । व्रतोक्तेति । हि निश्चयेन यज्ञोपवीतोक्तदिवसे आदिशब्देन वारनक्षत्रतिथिलग्नांशकेषु समावर्तनकर्मेष्यते । अत्र कश्यपेन चैत्रो वर्जितः । चैत्रमासविवर्जेषु माघादिषु च पंचसु । एतच्च गोदानानंतरं विवाहात्प्राक् कार्यम् ।
Aho ! Shrutgyanam