________________
संस्कारप्रकरणम् ।
१११ भवेत् । सूक्तं बृहस्पतेर्विद्वान्पठेद्विद्यासमृद्धये ॥ गायत्री युंजतो मंत्रः प्रायश्चित्तं तु सर्पिषा। धेनुं सवत्सकां दद्यादाचार्याय पयस्विनीम् ॥ शिलां होमविधेः पश्चात् स्थापयेत्तत्र संसदि । ब्राह्मणान् भोजयेत्पश्चात्ततो ब्रह्मौदनं चरेदिति ॥ ५६ ॥ अथ वेदविशेषेण नक्षत्राणि वसंततिलकयाह
वेदक्रमाच्छशिशिवाहिकरत्रिमूलपूर्वासु पौष्णकरमैत्रमृगादितीज्ये॥ धौवेषु चाश्विवसुपुष्यकरोत्तरेश
कर्णे मृगांत्यलघुमैत्रधनादितौ सत् ॥ ५७॥ वेदेति ॥ मृगाश्लेषााहस्तचित्रास्वातीमूलपूर्वात्रयेषु ऋग्वेदाध्यायिनां रेवतीहस्तानुराधामृगपुनर्वसुपुष्यरोहिण्युत्तरात्रयेषु यजुर्वेदाध्यायिनां अश्विनीधनिष्ठापुष्यहस्तोत्तरात्रया
श्रवणेषु सामवेदाध्यायिनां मृगरेवतीपुष्याश्विनीहस्तानुराधाधनिष्ठापुनर्वसुषु अथर्ववेदाध्यायिनां पूर्वश्लोकानुसत्ततत्पदपरामृष्टमुपनयनं सत् शुभमित्यर्थः । उक्तं च । मूले हस्तत्रये सार्पशैवे पूर्वात्रये तथा । ऋग्वेदाध्यायिनां कार्य मेखलाबंधनं बुधैः ॥ पुष्ये पुनर्वसौ पौष्णे हस्ते मैत्रे शशांकभे । ध्रौवेषु च प्रशस्तं स्याद्यजुषां मौजिबंधनम् ॥ पुष्यवासवहस्ताश्विशिवकर्णोत्तरात्रयम् । प्रशस्तं मेखलाबंधे बटूनां सामगायिनाम् ॥ मृगमैत्राश्विनीहस्तरेवत्यदितिवासवम् । अथर्वपाठिनां शस्तो भगणोऽयं व्रतार्पणे ॥ १७ ॥ अथान्यं विशेषमनुष्टुभाह
नांदीश्राद्धोत्तरं मातुः पुष्पे लग्नांतरे न हि ॥
शांत्या चौलं व्रतं पाणिग्रहः कार्योऽन्यथा न सत् ॥ ५८॥ नांदीश्राद्धेति ॥ नांदीश्राद्धं वृद्धिश्राद्धं तत्कृत्यानंतरं यदि संस्कार्यमातुः पुष्पे रजोदर्शने जाते सति लग्नांतरे चासति तदावश्यकर्तव्यत्वे धर्मशास्त्रोक्तां शांतिं विधाय चौलं यज्ञोपवीतं विवाहश्च कार्यः । अन्यथा समीचीनलग्नांतरसत्वे सति चौलादि न सत् दुष्टफलदमित्यर्थः । मेधातिथिः । चौले च व्रतबंधे च विवाहे यज्ञकर्मणि । पत्नी रजस्वला यस्य प्रायस्तस्य न शोभनम् । स्मृत्यंतरे । प्राप्तमभ्युदयं श्राद्धं पुत्रसंस्कारकर्मणि । पत्नी रजस्वला जाता न कुर्यात्तत्पिता तदेति । तत्पितेति नांदीश्राद्धकर्तुरुपलक्षणम् । अतो ज्येष्ठभ्रात्रादिना करिष्यमाणनांदीश्राद्धात्प्राक् तत्पत्नी रजस्वला चेत्तदा नांदीश्राद्धनिषेधान्मगलं न कार्यमेव । संस्कार्यमातरि रजस्वलायां तु सन्निहितलग्नांतरासंभवे शांतिं कृत्वा तदानीमेव तन्मंगलं कार्यम् । आरब्धत्वान्न स्मृत्युक्तदोषः । अपशकुननिरासाथ शांतिः कार्या । उक्तं च । वधूवरान्यतरस्य जननी चेदरजस्वला । संपूर्णे तु बले प्राप्ते कुर्यात्तत्पा
Aho ! Shrutgyanam