________________
संस्कारप्रकरणम् ।
१०५
शाखेशेति ॥ यः स्वशाखाधिपस्तस्य वारस्तनुर्लग्नं च वीर्यं बलं गोचरप्रकारेण स्वगृहाद्यवस्थितत्वेन वा बलवत्वं च व्रतबंधेऽतीव शस्तम् । यथा गुरुः ऋग्वेदिनामीशोऽतो गुरुवारे गुरुलने धनुर्मीनाख्ये गुरुबले च सति उपनयनमतीव शुभम् । एवं सर्वत्र विज्ञेयम् । नारदः । शाखाधिपतिवारश्च शाखाधिपवलं शिशोः । शाखाधिपतिलनं च त्रितयं दुर्लभं व्रते ॥ शाखेति शाखा वेदस्तस्येशः स्वामी तुल्यन्यायत्वाद्वर्णेशोऽपि ग्राह्यः । सूर्यशशिजीवाः प्रसिद्धाः एषां बले सति व्रतं सत्स्यात् अन्यथा नेत्यर्थः । जीवे इति जीवे भृगौ चकाराच्छाखेशे वर्णेशे वा विजिते युद्धे पराजिते नीचराशिस्थे च सति व्रतेनानुष्ठितेन सता वेदशास्त्रविधिना वेदो वेदाध्ययनं शास्त्रं शास्त्राध्ययनं विधिर्नित्यनैमित्तिकश्रौतस्मार्तकर्मानुष्ठानाख्यस्तेषां समाहारद्वंद्वस्तेन रहितो व्रती स्यात् । वसिष्ठः । शाखशगुरुशुक्राणां मौये बाल्ये च वार्धके। नैवोपनयनं कार्यं वर्णेशे दुर्बले सतीति । तेन भौमबुधयोरस्ते सामगाथर्वणशाखिनोरुपनयनादि न भवतीति तत्त्वम् । तत्र नीचाद्यवस्थितत्वेऽपि शाखेशादेः परिहारसाह वसिष्ठः । शत्रुनीचाधिशत्रुस्थे स्वांशे वा स्वोच्च भागगे । शाखेशे वा गुरौ शुक्रे न नीचफलमश्रुत इति । शुक्रस्य शत्रुराशिस्थत्वं वृषभस्थेऽर्के कदाचित्संभवति नीचगत्वं शरदि वैश्यमुपनयेदिति वैश्योपनयने संभवतीति ध्येयम् ॥ ४४ ॥
अथ जन्ममासादेः प्रतिप्रसवमाह
जन्मर्क्षमा सलग्नादौ व्रते विद्याधिको व्रती ॥ आद्यगर्भेऽपि विप्राणां क्षत्रादीनामनादिमे ॥ ४५ ॥
जन्मक्षैति ॥ जन्मनक्षत्रे जन्ममासे जन्मलग्ने आदिशब्देन जन्मतिथौ विप्राणां ब्राह्मणानां आद्यगर्भेऽपि अपिशब्दात् द्वितीयगर्भादावपि व्रती बालो व्रते यज्ञोपवीते विद्याधिकः स्यात् । क्षत्रादीनां क्षत्रियवैश्यानां पुनरनादिमे द्वितीयगर्भादिबालके सति जन्मक्षमासनादौ विद्याधिको व्रती स्यात् । आद्यगर्भे तु तेषां सर्वथा निषेध एव । शौनकः 1 जन्मोदये जन्मसु तारकासु मासे तथा जन्मतिथौ च राशौ । ब्रतेन विप्रोऽल्पपरिश्रुतोऽपि प्रज्ञाविशेषैः प्रथितः ष्टथिव्याम् || गर्भाष्टमे गर्गपराशराद्यैः फलं यदुक्तं व्रतबंधने । ततोऽधिकं जन्मसु तारकासु मासेऽथवा जन्मनि वाडवानाम् ॥ वाडवानां विप्राणां द्विजात्यग्रजन्मभूदेववाडवा इत्यभिधानात् । प्रथमदशमैकोनविंशनक्षत्राणां ग्रहणार्थं जन्मसु तारकास्वित्युक्तम् जन्ममासनिषेधस्तु आद्यगर्भविषयः क्षत्रियवैश्ययोः विप्राणां तु वाडवानामिति विशेषोक्तेराद्यगर्भानाद्यगर्भसाधारणजन्ममासे उपनयनम् अतो जन्ममासादौ शस्तमिति ज्ञेयम् ॥ ४५ ॥
१४
Aho! Shrutgyanam