________________
संस्कारप्रकरणम् । अथ व्रतबंधे नक्षत्रादिकं वसंततिलकयाह
क्षिप्रववाहिचरमूलमृदुत्रिपूर्वारौद्रेऽर्कविद्गसितेंदुदिने व्रतं सत् ॥ वित्रीषुरुद्ररविदिक्प्रमिते तिथौ च
कृष्णादिमत्रिलवकेऽपि न चापराह्ने ॥ ४० ॥ क्षिप्रेति ॥ गीर्वाणांबुप्रतिष्ठेत्यादिना दक्षिणायननिषेधादुत्तरायणमासषट्कं प्रशस्तमिति मासानामुक्तत्वान्नक्षत्रादिकमेवोक्तम् । तत्र काश्यपः । ऋतौ वसंते विप्राणां ग्रीष्मे राज्ञां शरद्यथ । विशां मुख्यं च सर्वेषां द्विजानां चोपनायनम् ॥ साधारणं च मासेषु माघादिषु च पंचसु । क्षिप्रेति क्षिप्राणि हस्ताश्विपुष्याः ध्रुवाणि रोहिण्युत्तरात्रयम् । अहिराश्लेषा चराणि श्रवणधनिष्ठाशततारापुनर्वसुस्वात्यः मूलम् मृदूनि मृगरेवतीचित्रानुराधाः तिस्त्रः पूर्वारौद्रमाद्रो एषु द्वाविंशतिभेषु व्रतबंधनं सत् । उक्तं च । प्राजापत्यादिषडक्षे भगआदिषु पंचसु । मूलादिदशके चैव समैत्रे व्रतबंधनमिति ॥ अर्थाद्भरणीकृत्तिकामघाविशाखाज्येष्ठासु न कार्यमित्यर्थः । एतानि सर्वशाखानक्षत्रमेलकाभिप्रायेणोक्तानि क्वचित् ज्येष्ठाशततारापि गृहीता श्रीपतिनिबंधे । अश्विनीमृगचित्रासु हस्ते स्वात्यां च शक्रभे । पुष्ये च पूर्वाफल्गुन्यां श्रवणे पौष्णभे तथा ॥ वासवे शततारासु व्रतबंधः प्रशस्यते । भुजबलराजमार्तडयोरपि । हस्तत्रये दैत्यरिपुत्रये च शाकेंदुपुप्याश्विनिरेवतीप्विति । हस्ते शक्राश्विचित्रादितिवसुवरुणोपेंद्रपुष्येदुपौष्णस्वातीष्वव्याहतासु स्मृतमुपनयनं भार्गवाद्यैर्मुनींद्वैरिति च । अर्केति सूर्यबुधगुरुशुक्रचंद्रदिवसेषु व्रतं सत् अर्थात् भौमशनी निषिद्धौ । नारदः । आचार्यसौम्यकाव्यानां वाराः शस्ताः शशीनयोः । वारौ तौ मध्यफलदावितरौ निंदितौ व्रते ॥ तत्राप्यस्तंगतबुधस्य वारो वर्व्यः । अस्तंगतस्य सौम्यस्य वारो वज्यों द्विजन्मन इति नारदोक्तेः । द्वित्रीष्विति द्वितीयातृतीयापंचम्येएकादशीद्वादशीदशमीसंज्ञासु तिथिषु च व्रतं सत्स्यात् नारदेन सप्तमीत्रयोदश्योः प्राशस्त्यमुक्तं तद्वसंताभिप्रायेणेति ज्ञेयम् । उक्तं च तेनैव । विनर्तुना वसंतेन कृष्णपक्षे गलग्रहे । अपराह्ने चोपनीतः पुनः संस्कारमर्हतीति । कृष्णादिमेति विहितमासानां कृष्णपक्षस्यादिमत्रिलवके पंचमीपर्यंत व्रतं सत् त्यक्त्वा चतुर्थीमपि कृष्णपक्षे त्वाद्ये त्रिभागे शुभदं व्रतं सदिति वसिष्ठोक्तेः । न चेति त्रिधाविभक्तदिनस्य त्रयो विभागाः क्रमेण पूर्वाह्नमध्याह्नापराह्नसंज्ञका भवंति तत्रापराह्नभागे व्रतं न सत् । अपराह्ने चोपनीतः पुनः संस्कारमर्हतीति नारदोक्तेः । त्रिधा विभज्य दिवसं तत्रादौ कर्म दैविकम् । द्वितीये मानुषं कार्य तृतीयेऽशे तु पैतृकमिति नारदोक्तेः ॥ ४० ॥
Aho ! Shrutgyanam