________________
मुहूर्तचिंतामण
दंतक्षौरेति ॥ चौलोदिते वारे नक्षत्रे दंतक्रिया घर्षणादिका क्षौरक्रिया नखक्रिया विहिता उक्ता । निषिद्धकालमाह । पातंगीति | पतंगस्य सूर्यस्यापत्यं पातंगिः शनिः भौमरवी तेषां वारान् त्यक्त्वा नवमं घस्त्रं यद्दिने क्षौरं कृतं ततो नवमदिने पुनः क्षौरं न कार्यम् । तथा संध्यां प्रातःसायंकालौ विहाय तथा रिक्ताम् पर्वाणि पूर्वोक्तानि निशां रात्रिं च विहाय । अथाधिकारिणो निरूप्यते । हितप्रेप्सुभिः स्वाभमिच्छद्भिः एतादृशैर्हि निश्चयेन क्षौरक्रिया न कार्या । कैर्निरासनैः आसनरहितैः रणः संग्रामः ग्रामप्रयाणमर्थयात्रा एतदर्थमुद्यतैः कृतोद्योगैः स्नातैः कृतस्नानैः अभ्यक्तैः कृततैलाभ्यंगैः कृताशनैः कृतभोजनैः सुवर्णाद्यलंकारभूषितैरित्यपि ध्येयम् ॥ ३४ ॥
१००
अथ मंजुभाषिण्याविशेषमाहऋतुपाणिपीडमृतिबंधमोक्षणे क्षुरकर्म च द्विजनृपाज्ञया चरेत् ॥ शववाहतीर्थगमसिंधुमज्जनक्षुरमाचरेन्न खलु गर्भिणीपतिः ॥ ३५ ॥
ऋतुपाणिपीडेति ॥ क्रतौ यज्ञे तथा पाणिपीडो विवाहस्तत्र श्मश्रुकर्मादौ मृतौं मातापित्रोर्मरणे बंधमोक्षणे कारागृहे बद्धस्य मोक्षणे द्विजाज्ञया ब्राह्मणाज्ञया राजाज्ञया च दुष्टेऽपि वारनक्षत्रादौ क्षौरं चरेत् कुर्यात् । अन्यच्च । गंगायां भास्करक्षेत्रे मातापित्रोर्मृतेऽहनि । आधाने सोमपाने च षट्सु क्षौरं विधीयते ॥ अन्यच्च | राजकार्यनियुक्तानां नटानां रूपजीविनाम् । श्मश्रुरोमनखच्छेदे नास्ति कालविशोधनमिति । अथ शवेति गर्भिणी गर्भवती तस्याः भर्ता शववाहं मृतकवहनम् तीर्थगमं तीर्थयात्राम् उपलक्षणत्वाद्विदेशगमनमपि सिंधुमज्जनं समुद्रस्नानम् क्षुरं क्षुरकर्म एतानि कर्माणि नाचरेत् न कुर्यात् । उक्तं च । सिंधुस्नानं द्रुमच्छेदं वपनं प्रेतवाहनम् । विदेशगमनं चैव न कुर्याद्गर्भिणीपतिः ॥ राजा योगी पुरंध्री च मातापित्रोस्तु जीवतोः । मुंडनं सर्वतीर्थेषु न कुर्याद्गर्भिणीपतिः । नारदः । वपनं मैथुनं तीर्थं वर्जयेद्गर्भिणीपतिः । श्राद्धं च सप्तमान्मासादूर्ध्वं नान्यत्र वेदवित् ॥ ३५ ॥ अथ राज्ञां क्षौरे विशेषं सर्वथा वर्ज्यनक्षत्राणि च भुजंगप्रयातेनाहनृपाणां हितं क्षौरभे श्मश्रुकर्म दिने पंचमे पंचमेऽस्योदये वा ॥ षडग्निस्त्रिमैत्रोऽष्टकः पंचपित्र्यो
न्दतोऽब्ध्यर्यमा क्षौरकृन्मृत्युमेति ॥ २६ ॥
नृपाणामिति ॥ नृपाणां पंचमे पंचमे दिने क्षौरनक्षत्रे श्मश्रुकर्म हितं स्यात् । पंचमे दिने यदि क्षौरनक्षत्राभावस्तदर्थमाह । अस्योदये वेति अथवाऽस्य क्षौरभस्य उदये श्मश्रुकर्म कार्यम् उदयशब्देन तन्नक्षत्रस्य स्वामिनो मुहूर्तः । तथा च गर्गः । क्षौरकर्ममहीशानां पंचमे पंचमेऽहनि । कर्तव्यं क्षौरनक्षत्रे ऽप्यथवा तन्मुहूर्त के इति । उत्पलेन तु वाराहप -
Aho! Shrutgyanam