________________
संस्कारप्रकरणम् । अनुराधाश्वियुक् तथा । ऋक्षस्य मध्यमे पादे द्वये सीमंत इष्यते इत्युक्तम् । अथ मतांतरं वा ध्रुवांत्यसदहे ध्रुवाणि रोहिण्युत्तरात्रयम् अंत्यं रेवती एषु तथा सतां शुभग्रहाणां चंद्रज्ञगुरुशुक्राणां वारे वा कार्यम् । गुरुः । रोहिण्येंदवमादित्यं पुष्यहस्तोत्तरात्रयम् । पौष्णं वैष्णवभं चैव सीमंतादिषु संमतमिति ॥ श्रीधरः । सौम्यानां वारवर्गाः स्युः सीमंतादिषु शोभना इति । जन्मभं सीमंते निषिहमाह वसिष्ठः । बालान्नभुक्तौ व्रतबंधने च राजाभिषेके खलु जन्मधिष्ण्यम् । शुभं त्वनिष्टं सततं विवाहसीमंतयात्रादिषु मंगलेषु । गुरुः । मासप्रयुक्तकायेषु मूढत्वं गुरुशुक्रयोः । न दोषकन्मलो मासो गुर्वादित्यादिकं तथा ॥ यद्यपि पुंसवनस्य प्रथमकर्तव्यत्वात्तस्य पूर्व निरूपणमावश्यकं तथापि क्वचित् सीमंतेन सहैव विधानात् बहुषु देशेषु तथैवाचारदर्शनात् सीमंतमुहूर्त एव प्रथममुक्तः । नृसिंहः । सीमंतोन्नयनस्योक्ततिथिवारभराशिषु । पुंसवं कारयेद्विद्वान्सहैवैकदिनेऽथवेति ॥ ८ ॥ अथ मासेश्वरान् स्त्रीणां चंद्रबलं च वसंततिलकयाह
मासेश्वराः सितकुजेज्यरवींदुसौरिचंद्रात्मजास्तनुपचंद्रदिवाकराः स्युः॥ स्त्रीणां विधोबलमुशंति विवाहगर्भ
संस्कारयोरितरकर्मसु भर्तुरेव ॥ ९॥ मासेश्वरा इति ॥ अष्टममासतनुपः आधानलग्नाधिपः स्त्रीणामिति विवाहे गर्भसंस्कारे गर्भाधानपुंसवनसीमंतादिरूपे स्त्रीणामपि चंद्रबलं ग्राह्यम् । इतरकर्मसु वस्त्रालंकारादिधारणादिषु भर्तुरेव चंद्रबलं ग्राह्यम् । यदा भर्ता मृतस्तदा पुनः स्त्रीणामेव । राजमार्तडः । विवाहकार्य कुसुमप्रतिष्ठागर्भप्रतिष्ठावनिताविशुद्धौ । अन्यानि कार्याणि धवस्य शुद्धौ पत्यौ विहीने प्रमदात्मशुद्धया ॥९॥
अथ येषां पृथगेव पुंसवनमित्याचारस्तदर्थं पुंसवनमुहूर्त विष्णुपूजामुहूर्तं चंद्रवज्रयाहपूर्वोदितः पुंसवनं विधेयं मासे तृतीये त्वथ विष्णुपूजा ॥ मासेऽष्टमे विष्णुविधातृजीवैर्लग्ने शुभे मृत्युगृहे च शुद्धे ॥ १० ॥
पूर्वोदितैरिति ॥ पूर्वोदितैः सीमंतकर्मण्युदितस्तिथ्यादिभिरुपलक्षिते तृतीये मासि पंसवनाख्यं कर्म विधेयम् । पुमान् सूयतेऽनेन कर्मणेति पुंसवनं कर्मणा पुंस्त्वहेतुना । अथेति । सीमंतानंतरमष्टमे मासि विष्णुविधातृजीवैः श्रवणरोहिणीपुष्यैरुपलक्षितदिने तथा लग्ने शुभे शुभखामिके शुभयुते दृष्टे वा मृत्युगृहे अष्टमस्थाने शुद्धे सर्वग्रहरहिते च सति विष्णुपूजा कार्या ॥ १० ॥
अथ जातकर्मनामकरणयोर्मुहूर्तमुपजात्याह
१२
Aho ! Shrutgyanam