________________
८४
मुहूर्तचिंतामणौ
थमावृत्तौ विपत्प्रत्यरिर्मृत्युश्च तृतीयपंचमीसप्तम्यस्ताराः सर्वा अपि सामान्यतः षष्टिघटिकात्मिका न शुभदाः स्युः । अथ द्वितीये पर्यये द्वितीयावृत्तौ विपत्प्रत्यरिमृत्यूनां आदिप्रांत्यतृतीयका अंशा न शुभदाः । विपत्तारायामाद्यांशः प्रथमचरणो निषिद्धः । प्रत्यरिता - रायां प्रांत्योंऽशश्चतुर्थचरणस्त्याज्यः । मृत्युतारायां तृतीयोंऽशस्तृतीयचरणस्त्याज्य इति । अथ तृतीयावृत्तौ विपत्प्रत्यरिर्मृत्युश्चैते सर्वे षष्टिघटिकात्मिका अपि शुभाः । उक्तं च दीपिकायाम् । पर्याये प्रथमे वर्ज्या विपत्प्रत्यरिनैधना इति ॥ १३ ॥
अथ चंद्रावस्था गणनोपायमनुष्टुभाह
षष्टिनं गतभं भुक्तघटीयुक्तं युगा४हतम् ॥ शराधिहल्लब्धतोऽर्कशेषेऽवस्थाः क्रियाद्विधोः ॥ १४ ॥ षष्टिनमिति ।। अश्विनीमारभ्य गतभानि षष्ट्या गुण्यानि । वर्तमाननक्षत्र भुक्तघटीयुतानि तानि पुनर्युगैश्चतुर्भिराहतानि शराब्धि ४९ हृत् पंचचत्वारिंशता भाज्यानि यल्लब्धमागतं गतावस्थास्ताः शेषं वर्तमानावस्थायाः । तत्र लब्धांकस्यापि द्वादशाधिक्ये द्वादशभिर्भागशेषं प्रवासाद्यवस्थाचंद्रस्य गताः स्युः । ता अवस्था मेषराशेः पुंसः प्रवासादिसंज्ञाः । वृष राशेर्नष्टादिसंज्ञाः । एवं मिथुनादिदशराशिषु मृतादिसंज्ञा ह्यवस्थाः क्रमेण भवंती - त्यर्थः ॥ १४ ॥
अथ द्वादशावस्थानामानि सफलान्याह -
प्रवासनाशौ मरणं जयश्च हास्यारतिः क्रीडितसुप्तभक्ताः ॥ ज्वराख्यकंपस्थिरता अवस्था मेषात्क्रमान्नामसदृक्फलाः स्युः ॥ १५ ॥ प्रवासनाशाविति ॥ स्पष्टार्थम् ॥ १५ ॥
अथ ग्रहाणां वैकृतपरिहारार्थं सौषधजलस्त्रानं दक्षिणाश्र शार्दूलविक्रीडितेनाहलाजाकुष्ठबलाप्रियंगुघन सिद्धार्थेनिशादारुभिः
पुंखा लोधयुतैर्जलैर्निगदितं स्नानं ग्रहोत्थाघहृत् ॥ धेनुः कंब्वरुणो वृषश्च कनकं पीतांबरं घोटकः श्वेतो गौरसितामहासिरज इत्येता रवेर्दक्षिणाः ॥ १६ ॥ लाजाकुष्ठेति ॥ लाजा भ्रष्टशालय इति केचित् । वस्तुतस्तु औषधीसाहचर्यालाशब्देन लज्जावती गृह्यते । कुष्ठं प्रसिद्धम् । बला वरिया प्रियंगुः फैलिनी घनो मुस्तः सिद्धार्थाः सर्षपाः निशा हरिद्रा दारुः देवदारुः पुंखा शरपुंखा लोध्रं प्रसिद्धं एतैरोषधैर्युतैर्जलैः स्नानं ग्रहोत्थाघहृत् दुष्टग्रहसूचितारिष्टनाशकं स्यात् । सप्रियंगुरजनीद्वयमांसीकुष्ठलाजति
१ राळे.
Aho! Shrutgyanam