________________
संस्कारप्रकरणम् । लसर्पपखंडैः । वारिभिः सहवचैः सह लोधेः स्नानमत्ति निखिलग्रहपीडामित्युक्तेः । अथ रवेः रविमारभ्य दक्षिणा उच्यते । सूर्याय धेनुः चंद्राय कंबुः शंखः । शंखः स्यात्कंबुरस्त्रियामित्यमरः । भौमायारुणो वृषः । बुधाय सुवर्णम् । गुरवे पीतांबरं तच्च यथाविभवं कार्पासं कोशजं वा । शुक्राय श्वेतो घोटकः । शनेः श्यामवर्णा गौः । राहवे महासिर्महामूल्यः खङ्गः । केतवे छागो मेषः । एताः दक्षिणाः ॥ १६ ॥ ___ अथ ग्रहाः गंतव्यराशेः प्राक् कियद्भिर्दिनैः फलं दद्युरित्येतदुपजात्याहसूर्यारसौम्यास्फुजितोक्षनागसप्ताद्रिघनान् विधुराग्निनाडीः॥ तमो यमेज्यास्त्रिरसाश्विमासान् गंतव्यराशेः फलदाः पुरस्तात् १७
सूर्यारेति ॥ सूर्यादयो ग्रहाः जिगमिषितराशेः पुरस्तात्पूर्व तत्तत्संख्यघटीदिवसमासान् शुभाशुभफलदाः स्युः । यथा सूर्यों गंतव्यराशेः प्राक् पंच दिनानि फलप्रदः भौमोऽष्ट दिवसान बुधः सप्त दिवसान् शुक्रोऽपि सप्त दिवसान चंद्राऽग्रिनाडी डीत्रयं राहुगैतव्यराशेः पूर्वं त्रिमासान शनिः षण्मासान् गुरुर्मासद्वयम् पूर्वं फलद इत्यर्थः ॥ १७ ॥ __ अथावश्यकृत्ये दुष्टे तिथ्यादौ दानं शालिन्याहदुष्टे योगे हेम चंद्रे च शंख धान्यं तिथ्यर्धे तिथौ तंडुलांश्च ॥ वारे रत्नं भे च गां हेम नाड्यां दद्यात्सिधूत्थं च तारासु राजा १८
दुष्टे योग इति ॥ राजा दुष्ट व्यतीपातादियोगे तथा नाड्यां घटिकायां दुर्मुहूर्तादिदुष्टायां सुवर्ण यथाशक्ति दद्यात् । एवं सर्वत्र शेषं स्पष्टम् ॥ १८ ॥ अथ वसंततिलकयान्यदाह
राश्यादिगौ रविकुजौ फलदौ सितेज्यौ मध्ये सदा शशिसुतश्वरमेऽजमंदो॥ अध्वान्नवह्निभयसन्मतिवस्त्रसौख्यदुःखानि मासि जनिभे रविवासरादौ ॥ १९ ॥
इति चतुर्थं गोचरप्रकरणं समाप्तम् ॥ राश्यादीति ॥ पूर्वार्धं स्पष्टम् । अध्वान्नेति । यस्मिन्मासे स्वजन्मनक्षत्रप्रवेशे सूर्यादिवाराश्चेत्स्युस्तस्मिन्मासेऽध्वादीनि फलानि वाच्यानि । यत्र मासि रविवारे जन्मनक्षत्रे सति अध्वा मार्गों भवति एवं चंद्रवारे अन्नं भक्ष्यप्राप्तिरित्यादि ॥ १९॥ इति श्रीदैवज्ञानंतसुतदैव० प्रमिताक्षरायां चतुर्थ गोचरप्रकरणं समाप्तम् ॥
अथ संस्कारप्रकरणं व्याख्यायते ॥ तत्र संस्क्रियतेऽनेन श्रौतस्मातेन वा कर्मणा पुरुष इति संस्कारः । स्वीयस्वीयजातौ सामान्यविशेषविहितवैदिकस्मार्तकर्मानुष्ठानद्वारा दृष्टवि
Aho! Shrutgyanam