________________
गोचरप्रकरणम् ।
८१
थवा रणमृच्छति । यस्य त्रिजन्मनक्षत्रे ग्रहणे शशिभास्करे । तज्जातानां भवेत्पीडा ये नराः शांतिवर्जिताः ॥ संक्रम इनस्य येषां जन्म त्रितयेऽथवा ग्रहणम् । बहुरोगमृत्युजननो - क्तदानाहुतयो जपाश्च कर्तव्याः ॥ तस्माद्दानं च होमं च देवार्चनजपौ तथा । उपरागाभिषेकं च कुर्याच्छांतिर्भविष्यति ॥ नक्षत्रदानं यथा । रूपं विधाय भुजगस्य तु कांचनेन पिष्टेन वा हिमकरे दिवसाधिपे च । ग्रस्ते त्रिजन्मदिवसे तमसा प्रदद्याद्विप्राय वेदविदुषे सुपरीक्षिताय ॥ यस्य राशिं समासाद्य भवेद्ग्रहणसंभवः । तत्र स्नानं प्रवक्ष्यामि मंत्रौषधिसमन्वितम् ॥ चंद्रोपरागं संप्राप्य कुर्याद्राह्मणवाचनम् । संपूज्य चतुरो विप्रान शुक्लमाल्यानुलेपनैः ॥ पूर्वमेवोपरागस्य समानीयौषधादिकम् । स्थापयेच्चतुरः कुंभानग्रतः सागरानिव ॥ गजाश्वरथ्यावल्मीकसंगमाहूदगोकुलात् । राजद्वारप्रवेशाच्च मृदमानीय निक्षिपेत् ॥ पंचगव्यं च कुंभेषु शुद्धमुक्ताफलानि च । रोचनं पद्मकं शंखं पंचरत्नसमन्वितम् ॥ स्फटिकं चंदनं श्वेतं तीर्थवारि च पल्लवान् । गजदंतं कुंकुमं च सर्षपोशीरगुग्गुलून् ॥ तत्सर्वं निक्षिपेत्पूर्वं कुंभेष्वावाहयेत्सुरान् । सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ॥ आयांतु मम शांत्यर्थं दुरितक्षयकारकाः । तिलहोमं व्याहृतिभिः सहस्त्रं चाष्टसंयुतम् ॥ एवं कृत्वा प्रयत्नेन स्नानकर्म समारभेत् । आमंत्र्य नवभिमंत्रः कुंभान्संकल्पपूर्वकम् ॥ योऽसौ वज्रधरो देवो ह्यादित्यानां प्रभुर्मतः । सहस्त्रनयनः शक्रो ग्रहपीडां व्यपोहतु ॥ मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः । चंद्रोपरागसंभूतामग्निः पीडां व्यपोहतु || यः कर्मसाक्षी लोकानां धर्मो महिषवाहनः ॥ यमश्चंद्रोपरागोत्थां ग्रहपीडां व्यपोहतु || निर्ऋतिः कौणपो देवः प्रलयानलसन्निभः । खड्गव्यग्रोऽतिभीमश्च रक्षः पीडां व्यपोहतु || नागपाशधरो देवः सदा मकरवाहनः । सजलाधिपतिश्चंद्रग्रहपीडां व्यपोहतु || प्राणरूपो हि लोकानां सदा कृष्णमृगप्रियः । वायुचंद्रोपरागोत्थां ग्रहपीडां व्यपोहतु ॥ योऽसौ निधिपतिर्देवः खड्गशूलगदाधरः । चंद्रोपरागकलुषं वनक्षेत्रे व्यपोहतु ॥ योऽसाविंदुयुतो देवो भवानीपतिरीश्वरः । चंद्रोपरागजां पीडां स नाशयतु शंकरः ॥ त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च । ब्रह्मविष्ण्वर्कयुक्तानि तानि पापं दहंतु मे ॥ * च ततो मैत्रान्विलिख्य कान्वितान् । वस्त्रे पहेऽथवा भूर्जे पंचरत्नसमन्वितान् ॥ यजमानस्य शिरसि निदध्युस्ते द्विजोत्तमाः । ततोऽतिवाहयेद्वेलामुपरागानुमानिनीम् ॥ प्राङ्मुखं पूजयित्वा ते नत्वा चाभीष्टदेवते । चंद्रग्रहे विनिवृत्ते कृतशौचात्ममंगलः ॥ कृतस्नानश्च तत्सर्वं ब्राह्मणाय निवेदयेत् । अनेन विधिना यस्तु ग्रहस्त्रानं समाचरेत् ॥ न तस्य ग्रहपीडा स्यान्न च बंधुधनक्षयः । सूर्यग्रहे सूर्यनाम सदा मंत्रेषु कीर्तयेत् ॥ य इदं शृणुयान्नित्यं श्रावयेद्वापि वा नरः । सर्वपापविनिर्मुक्तः सर्वत्र सुखवान् भवेदिति ॥ इति मत्स्यपुराणोक्ता ग्रहणशांतिः ॥ अथौषधीभिर्ग्रहणशांतिः ॥ रोचनं पद्मकं शंखं कुंकुमं रक्तचंदनम् । शुक्तिस्फटिकतीर्थंबुसितसर्षपगुग्गुलुन् || मधुकं देवदारुं च
११
Aho! Shrutgyanam