________________
७१८
•
अर्थयस्व इषीकेशं यदीच्छसि परं पदम् •
मुक्तिदः - इच्छानुसार मुक्ति देनेवाले ॥ २७० ॥ सबालस्त्रीजलक्रीडामृतवापीकृतार्णवः । ब्रह्मास्त्रदग्धगर्भस्थपरीक्षिज्जीवनैककृत् ।। २७१ ।। सबालखीजलक्रीडामृतवापी
८२०
कृतार्णवः- बालकों और स्त्रियोंके जल-विहार जितगौरीशः करनेके लिये समुद्रको अमृतमयी बावलीके समान बना देनेवाले, ८२१ ब्रह्मास्त्रदग्धगर्भस्थपरीक्षिज्जीवनैककृत् — अश्वत्थामाके ब्रह्मास्त्रसे दध हुए गर्भस्थ परीक्षित्को एकमात्र जीवन दान देनेवाले ॥ २७१ ॥ परिलीनद्विजसुतानेतार्जुनमदापहः
८३५
शम्बरासुरके प्राणहन्ता ॥ २७४ ॥ अनङ्गो जितगौरीशो रतिकान्तः सदेप्सितः । पुष्पेषुर्विश्वविजयी स्मरः कामेश्वरीप्रियः ।। २७५ ।। ८३३ अनङ्गः - अङ्गरहित, ८३४ गौरीपति शङ्करको भी जीतनेवाले, रतिकान्तः - रतिके प्रियतम, ८३६ सदेप्सितः - कामी पुरुषोंको सदा अभीष्ट ८३७ पुष्येषुः - पुष्पमय बाणवाले, ८३८ विश्वविजयी - सम्पूर्ण जगत्पर विजय पानेवाले, ८३९ स्मरः - विषयोंके स्मरणमात्रसे मनमें प्रकट हो जानेवाले, ८४० कामेश्वरीप्रियः- कामेश्वरीहुए रतिके प्रेमी ।। २७५ ॥
८२३ ऊषापतिर्विश्वकेतुर्विश्वतृप्तोऽधिपूरुषः
1
८२२
गूढमुद्राकृतिग्रस्त भीष्माद्यखिलकौरवः ॥ २७२ ॥ परिलीनद्विजसुतानेता - नष्ट ब्राह्मणकुमारोंको पुनः ले आनेवाले, अर्जुनमदापहः - अर्जुनका घमंड दूर करनेवाले, ८२४ गूढमुद्राकृतिग्रस्त भीष्माद्यखिलकौरवः - गम्भीर मुद्रावाली आकृति बनाकर भीष्म आदि समस्त कौरवोंको कालका ग्रास बनानेवाले ॥ २७२ ॥ यथार्थस्खण्डिताशेषदिव्यास्त्रपार्थमोहहत् गर्भशापच्छलध्वस्तयादवोर्वीभरापहः
।
।। २७३ ॥
[ संक्षिप्त पद्मपुराण
चतुरात्मा
८२५
चतुर्व्यूहश्चतुर्युगविधायकः ॥ २७६ ॥ ८४१ ऊषापतिः - बाणासुरकी कन्या ऊषाके स्वामी अनिरुद्धरूप ८४२ विश्वकेतुः - विश्वमें विजयपताका फहरानेवाले, ८४३ विश्वतृप्तः:- सब ओरसे तृप्त ८४४ अधिपूरुषः - अन्तर्यामी साक्षी चेतन, ८४५ चतुरात्मा - मन, बुद्धि, अहंकार और चित्तरूप यथार्थखण्डिताशेषदिव्यास्त्रपार्थ- चार अन्तःकरणवाले, ८४६ चतुर्व्यूहः- वासुदेव, मोहहत्— समस्त दिव्यास्त्रोंका भलीभाँति खण्डन करनेवाले अर्जुनके मोहको हरनेवाले, ८२६ गर्भशापच्छलध्वस्तयादवोर्वीभरापहः- स्त्रीरूप धारण करके गये हुए साम्बके गर्भको मुनियोंद्वारा शाप दिलाने के बहाने पृथ्वीके भारभूत समस्त यादवोंका संहार करानेवाले ॥ २७३ ॥ जराव्याधारिगतिदः स्मृतमात्राखिलेष्टदः । कामदेवो रतिपतिर्मन्मथः शम्बरान्तकः ॥ २७४ ॥
सङ्कर्षण, प्रद्युम्र और अनिरुद्ध - इन चार व्यूहोंसे युक्त, ८४७ चतुर्युगविधायकः - सत्ययुग, त्रेता, द्वापर और कलियुग – इन चार युगका विधान करनेवाले ॥ २७६ ॥ चतुर्वेदैकविश्वात्मा सर्वोत्कृष्टांशकोटिसूः । आश्रमात्मा पुराणर्षिर्व्यासः शाखासहस्त्रकृत् ।। २७७ ।।
८२७ जराव्याधारिगतिदः – शत्रुका काम करनेवाले जरा नामक व्याधको उत्तम गति प्रदान करनेवाले, ८२८ स्मृतमात्राखिलेष्टदः :- स्मरण करने मात्र से सम्पूर्ण अभीष्ट पदार्थोंको देनेवाले, ८२९ कामदेवः - कामदेवस्वरूप, ८३० रतिपतिः रतिके स्वामी, ८३१ मन्मथः - विचारशक्तिका नाश महाभारतनिर्माता कवीन्द्रो बादरायणः । करनेवाले कामदेवरूप, ८३२ शम्बरान्तकः -
८४८ चतुर्वेदैकविश्वात्मा - चारों वेदोंद्वारा प्रतिपादित एकमात्र सम्पूर्ण विश्वके आत्मा, ८४९ सर्वोत्कृष्टांशकोटिसूः - सबसे श्रेष्ठ कोटि-कोटि अंशोंको जन्म देनेवाले, ८५० आश्रमात्मा - आश्रमधर्मरूप ८५१ पुराणर्षिः पुराणोंके प्रकाशक ऋषि, ८५२ व्यासः - वेदोंका विस्तार करनेवाले, ८५३ शाखासहस्त्रकृत्— सामवेदको शाखाओंका सम्पादन करनेवाले ॥। २७७ ।।
सहस्र
कृष्णद्वैपायनः
सर्वपुरुषार्थैकबोधकः ॥ २७८ ॥
—