________________
७०८
·
अर्थयस्व वीकेशं यदीच्छसि परं पदम् •
[ संक्षिप्त पद्मपुराण
-
॥ २०३ ॥
करनेवाले, ४७१ रुद्रः - प्रलयकालमें सबको रुलाने४९० सुब्रह्मण्यः - ब्राह्मण, वेद, तप और वाले रुद्र अथवा भयङ्कर आकारवाले नृसिंह, ४७२ ज्ञानकी भलीभाँति रक्षा करनेवाले, ४९१ बलिध्वंसीनारायणः - नार अर्थात् जीवसमुदायके आश्रय राजा बलिको स्वर्गसे हटानेवाले, ४९२ वामनः - अथवा नार - जलको निवासस्थान बनाकर रहनेवाले वामनरूपधारी भगवान् ४९३ अदितिदुःखहाशेषशायी, ४७३ मेषरूपशङ्करवाहनः:- मेषरूपधारी देवमाता अदितिके दुःख दूर करनेवाले, ४९४ उपेन्द्रःशिवको वाहन बनानेवाले ॥ १९८ ॥ इन्द्रके छोटे भाई, द्वितीय इन्द्र, ४९५ नृपतिः - राजा, जो मेषरूपवित्राता दुष्टशक्तिसहस्त्रभुक् । 'नराणां च नराधिपः' के अनुसार भगवान्की दिव्य तुलसीवल्लभो वीरो वामाचाराखिलेष्टदः ॥ १९९ ॥ विभूति है, ४९६ विष्णुः - बारह आदित्योंमेंसे एक, ४७४ मेषरूपवित्राता - मेषरूपधारी शिवके ४९७ कश्यपान्वयमण्डनः - कश्यपजीके कुलकी रक्षक, ४७५ दुष्टशक्तिसहस्त्र भुक्— सहस्रों दुष्ट- शोभा बढ़ानेवाले ॥ २०२ ॥ शक्तियोंका विनाश करनेवाले, ४७६ तुलसी- बलिस्वाराज्यदः सर्वदेवविप्रान्नदो ऽच्युतः । वल्लभः — तुलसीके प्रेमी, ४७७ वीरः शूरवीर, उरुक्रमस्तीर्थपादस्त्रिपदस्थ स्विविक्रमः ४७८ वामाचाराखिलेष्टदः - सुन्दर आचरणवालोंका सम्पूर्ण अभीष्ट सिद्ध करनेवाले ॥ १९९ ॥ महाशिवः शिवारूढो भैरवैककपालधृक् । झिल्लिचक्रेश्वरः शक्रदिव्यमोहनरूपदः ॥ २०० ॥ ४७९ महाशिव:- : - परम मङ्गलमय, ४८० शिवारूढः - : - कल्याणमय वाहनपर आरूढ़ होनेवाले अथवा ध्यानस्थ भगवान् शिवके हृदयकमलपर आसीन होनेवाले ४८१ भैरवैककपालधृक् — रुद्ररूपसे हाथमें एक भयानक कपाल धारण करनेवाले, ४८२ झिल्लिचक्रेश्वरः - झींगुरोके समुदायके स्वामी, ४८३ शक्रदिव्यमोहनरूपदः - इन्द्रको दिव्य एवं मोहक रूप देनेवाले ॥ २०० ॥ गौरीसौभाग्यदो मायानिधिर्मायाभयापहः । ब्रह्मतेजोमयो ब्रह्मश्रीमयश्च त्रयीमयः ॥ २०१ ॥
-
-
४८४ गौरीसौभाग्यदः - भगवती पार्वतीको सौभाग्य प्रदान करनेवाले, ४८५ मायानिधिः मायाके भंडार, ४८६ मायाभयापहः – मायाजनित भयका नाश करनेवाले, ४८७ ब्रह्मतेजोमयः - ब्रह्मतेजसे सम्पन्न भगवान् वामन, ४८८ ब्रह्मश्रीमय:ब्राह्मणोचित श्रीसे परिपूर्ण विग्रहवाले ४८९ त्रयीमयः - ऋक्, यजुः और साम– इन तीन वेदोंद्वारा प्रतिपादित स्वरूपवाले ॥ २०१ ॥
-
-
४९८ बलिस्वाराज्यदः :- राजा बलिको [अगले मन्वन्तरमें इन्द्र बनाकर] स्वर्गका राज्य प्रदान करनेवाले, करनेवाले, ४९९ सर्वदेव विप्रान्नदः - सम्पूर्ण देवताओं तथा ब्राह्मणोंको अन्न देनेवाले, ५०० अच्युतः - अपनी महिमासे कभी च्युत न होनेवाले, ५०१ उरुक्रमः - बलिके यज्ञमें विरारूप होकर लम्बे डगसे त्रिलोकीको नापनेवाले, ५०२ तीर्थपादः - गङ्गाजीको प्रकट करनेके कारण तीर्थरूप चरणोंवाले, ५०३] त्रिपदस्थ :- तीन स्थानोंपर पैर रखनेवाले, ५०४ त्रिविक्रमः - तीन बड़े-बड़े डगवाले ॥ २०३ ॥ व्योमपादः स्वपादाम्भः पवित्रितजगत्त्रयः । ब्रह्मेशाद्यभिवन्द्याधितधर्माहिधावनः ॥ २०४ ॥
५०५ व्योमपादः – सम्पूर्ण आकाशको चरणोंसे नापनेवाले, ५०६ स्वपादाम्भः पवित्रितजगत्त्रयः - अपने चरणोंके जल (गङ्गाजी) से तीनों लोकोंको पवित्र करनेवाले, ५०७ ब्रह्मेशाद्यभिवन्द्याङ्घ्रिः - ब्रह्मा और शङ्कर आदि देवताओंके द्वारा वन्दनीय चरणोंवाले, ५०८ द्रुतधर्मा— शीघ्रतापूर्वक धर्मका पालन करनेवाले, ५०९ अहिधावनः– सर्पकी भाँति तेज दौड़नेवाले ॥ २०४ ॥
अचिन्त्याद्भुतविस्तारो विश्ववृक्षो महाबलः । राहुमूर्धापराङ्गच्छिद्
सुब्रह्मण्यो बलिध्वंसी वामनोऽदितिदुःखहा ।
भृगुपत्त्रीशिरोहरः ॥ २०५ ॥ ५१० अचिन्त्याद्भुतविस्तारः - किसी तरह
उपेन्द्रो नृपतिर्विष्णुः कश्यपान्वयमण्डनः ॥ २०२ ॥ चिन्तनमें न आनेवाले अद्भुत विस्तारसे युक्त, ५११