________________
कप्पसुत्तस्स चुण्णी
[ कल्पान्तर्वाच्यः ऊणाइरित्त मासा, एवं 'थेराणं अट्ठ णायव्वा ।
इयरे अट्ठ विहरिउं, णियमा चत्तारि अच्छंति ॥११॥ ऊणातिरित्त मासा० गाधा। 'इयरे णाम' पडिमापडिवण्णया अहालंदिया एते २एवं रितित्ता उउबद्धे कहिं पुण ठातव्वं वासारत्तिया चत्तारि मासा सव्वे वि अच्छंति एगखेत्ते ।। ११ ॥
आसाढपुण्णिमाए, 'वासावासं तु होति ठायव्वं ।
मग्गसिरबहुलदसमीउ' जाव एक्कम्मि खेतम्मि ।। १२ ।। आसाढपुण्णिमाए वासावासेसु होति ठातव्वं० गाधा। आसाढपुण्णिमाए वासावासं ठातव्वं ।। १२॥
बाहि ठिया वसभेहिं, खेत्तं गाहेत्तु वासापाओग्गं।
कप्पं कहेत्तु ठवणा, सावणऽसुद्धस्स पंचाहे ।। १३॥ बाहि ठिया वसभेहिं० गाथा। 'बाहि ठिय' त्ति जत्थ आसाढमासकप्पो कतो तत्थ दसमीए आरब्भ जाव आसाढमासपण्णरसी ताव वासावासपाउग्गे खेत्ते संथारय-डगलग-छार-मल्लगादी गेण्हंता वसभा भावेंति य खेत्तं साधुभावणाए। ततो आसाढपुण्णिमाए वासावासपाउग्गे खेत्ते गंतु आसाढचाउम्मासियं पडिक्कमंति, पंचहिं दिवसेहिं पज्जोसवणाकप्पं कहेंति, सावणबहुलस्स पंचमीए पजोसवेंति । अह बाहिट्टितेहिं वसभेहिं ण गहिताणि छारादीणि ताहे कप्पं कहेंता चेव गेण्हंति मल्लगादीणि। एवं आसाढपुणिमाए ठिता जाव मग्गसिरबहुलस्स दसमी ताव एगम्मि खेते अच्छेज्जा तिण्णि वा दसराता। एवं तिन्नि पुण दसराता चिक्खल्लादीहिं कारणेहिं ।। १३॥
एत्थ तु अणभिग्गहियं, वीसतिरायं सवीसतीमासं।
तेण परमभिग्गहियं, गिहिणातं कत्तिओ जाव ।। १४ ॥ एत्थ उ० गाधा। ‘एत्य'ति पज्जोसविते सविसतिरायस्स मासस्स आरतो जति गिहत्था पुच्छंति-तुब्भे अज्जो ! वासारत्तं ठिता ? अध णो ताव ठाध ?। एवं पुच्छिएहिं जति अभिवडिढ्यसंवच्छरो जत्थ अधिमासतो पडति तो आसाढपुण्णिमातो वीसतिराते गते भण्णति 'ठिता मो' त्ति, आरतो ण कम्पत्ति वोत्तुं 'ठिता मो' त्ति। अह इतरे तिण्णि चंदसंवच्छरा तेस सवीसतिराए मासे गते भण्णति 'ठिता मो' त्ति, आरतो ण कप्पति वोत्तु 'ठिता मो' त्ति ।। १४॥ किं कारणं ?
असिवाइकारणेहिं, अहवा वासं ण सुठु आरद्धं । अहिवड्डियम्मि वीसा, इयरेसु °सवीसई मासो॥ १५ ॥
असिवादि० गाहा। कयाति असिवातीणि कारणाणि उप्पजेजा जेहिं णिग्गमणं होज्जा ताहे ते गिहत्था मण्णेज्ज—ण किंचि जाणंति एते, मुसावायं वा उल्लति, जेणं 'ठिता मो' त्ति भणित्ता णिग्गया।
१ थेराण होति णायध्वा प्रत्यन्तरेषु ॥ २ निशीथचूर्णौ “अहालंदिया विसुद्धपरिहारिया जिणकप्पिया य" इति पाठः ।। ३ एवं विहरित्ता प्रत्यन्तरे ।। ४ वासावासेसु होति प्रत्य० ॥ ५ मीए जाव प्रत्य० ॥ ६ वासाणं सुद्धदसमीए नियुक्तिप्रत्यन्तरेषु ।। ७ सविसओ मासो प्रत्य०।।