________________
कल्पान्तर्वाच्यः ] कप्पसुत्तस्स चुण्णी
[ ६६ अहवा वासं ण सुठु आरद्धं, तेण लोगो भीतो धण्णं झंपितुं ठितो, साधूहिं भणितं 'ठिया मो' त्ति, जाणंति एते-वरिसिस्सति तो मुयामो धण्णं, विक्किणामो अधिकरणं, घराणि य छएंति, हलादीण य संठप्पं करेंति। जम्हा एते दोसा तम्हा वीसतिराते अगते सवीसतीराते वा मासे अगते ण कप्पति वोत्तुं 'ठिता मो' त्ति ।।१५।।
एत्थ तु पणगं पणगं, कारणियं 'जा सवीसतीमासो।
सुद्धदसमीठियाणं व, आसाढीपुण्णिमोसरणं ।। १६ ।। एत्थ तु० गाहा। आसाढपुण्णिमाए ठियाणं जति तणडगलादिणि गहियाणि पज्जोसवणाकप्पो य कहितो सावणबहुलपंचमीए पज्जोसवेंति। असति खेत्ते सावणबहुलदसमीए, असति खेत्ते सावणबहुलस्स पण्णरसीये, एवं पंच पंच ओसारेंतेण जाव असति भद्दवतसुद्धपंचमीए, अतो परेणं ण वट्टति अतिक्कामेतुं । आसाढपुण्णिमातो आढत्तं मग्गंताणं जाव भद्दवयजोण्हस्स पंचमीए इत्थंतरे जति ण लद्धं ताहे जति रुक्खहेतु ठितो तो वि पज्जोसव्वेतव् । एतेसु पव्वेसु जहालंभेण पज्जोसवेयव्वं, अप्पव्वे ण वट्टति ।।
कारणिया चउत्थी वि अजकालएहिं पवत्तिता। कहं पुण? -उज्जेणीए णगरीए बलमित्तभाणुमित्ता रायाणो। तेसिं भाइणेज्जो अज्जकालएण पव्वावितो। तेहिं रादीहिं पदुद्धेहिं अज्जकालतो निव्विसतो कतो सो पइट्ठाणं आगतो। तत्थ य सातवाहणो राया सावगो। तेण समणपूयणओच्छणो पवत्तितो, अंतेउरं च भणियं-अमावसाए उववासं काउं “अट्ठमिमादीसु उववासं कातुं" इति पाठान्तरम् पारणए साधूणं भिक्खं दाउं पारिजह । ३अध पज्जोसमणादिवसे आसण्णीभूते अजकालएण सातवाहणो भणितो- भद्दवयजोण्हस्स पंचमीए पज्जोसवणा। रण्णा भणितो-तद्दिवसं मम इंदो अणुजायव्वो होहिति तो 'ण पञ्जुवासिताणि चेतियाणि साधुणो य भविस्संति' त्ति कातुं तो छट्टिए पज्जोसवणा भवतु। आयरिएण भणियं-न वट्टति अतिकामेतुं। रण्णा भणितं-तो चउत्थीए भवतु। आयरिएण भणितं-एवं होउ-त्ति चउत्थीए कता पज्जोसवणा। एवं चउत्थी वि जाता कारणिता ।।
"सुद्धदसमीठियाण व आसाढपुण्णिमोसरणं" ति जत्थ आसाढमासकप्पो कतो, तं च खेत्तं वासावासपाउग्गं अण्णं च खेत्तं णत्थि वासावासपाउग्गं, अहवा अब्भासे चेव अण्णं खेत्तं वासावासपाउग्गं, सव्वं च पडिपुण्णं संथारडगलकादी काइयभूमी य बद्धा, वासं च गाढं अणोरयं आढत्तं, ताहे आसाढपुण्णिमाए चेव पजोसविज्जति। एवं पंचाहपरिहाणिमधिकृत्योच्यते ।। १६॥
इय सत्तरी जहण्णा, असीति णउती दसुत्तरसयं च ।
जइ वासति मग्गसिरे, दस राया तिण्णि उक्कोसा ।। १७॥ इय सत्तरी० गाहा। 'इय' उपप्रदर्शने। जे आसाढचाउम्मासियातो सवीसतिराते मासे गते पज्जोसवेंति तेसिं सत्तरी दिवसा जहण्णतो जेट्ठोग्गहो भवति। कहं पुण सत्तरी ? चउण्हं मासाणं सवीसं दिवससतं भवति, ततो सवीसतिरातो मासो पण्णासं दिवसा सोधिया, सेसा सत्तरं दिवसा जे भद्दवयबहुलस्स दसमीए पज्जोसवेंति तेसिं असीतिं दिवसा जेट्ठोग्गहो। जे सावणपुण्णिमाए पज्जोसवेंति तेसिं 'णउतिं दिवसा जेट्टोग्गहो। जे सावणबहुलदसमीए ठिया तेसिं दसुत्तरं दिवससतं जेट्ठोग्गहो। एवमादीहिं पगारेहिं वरिसारत्तं
१ नाव वीसती प्रत्यन्तरेषु ॥ २ पज्जवसणाकप्पो प्रत्य० ॥ ३ अण्णया पज्जोसवणादिवसे आसण्णे आगते अज्जकालएण प्रत्य०।। ४ णतुर्ति प्रत्य०।।