SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ कल्पान्तर्वाच्यः ] कप्पसूत्तस्स चुणी ऊणाइरित्तमासे अट्ठ विहरिऊण गिम्हहेमंते । एगाहं पंचाहं, मासं च जहासमाहीए ॥ ७ ॥ ऊणातिरित्त० गाहा । चत्तारि हेमंतिया मासा, चत्तारि गिम्हमासा, एते अट्ठ विहरति । ते पुण अट्ठ मासा ऊण वा अतिरित्ता वा विहरिजा ॥ ७ ॥ कथं पुण ऊण वा अतिरित्ता वा भवंति ? तत्थ ताव जहा ऊणा भवंति तधा भण्णति — काऊण मासकप्पं, तत्थेव उवागयाण ऊणा ते । चिक्खल्ल वास रोहेण वा वि तेण ट्ठिया ऊणा ॥ ८ ॥ [ ६७ काऊण० पुव्वद्धं । आसाढचाउम्मासितं पडिक्कंते, जति अण्णत्थ वासावासपाउग्गं खेत्तं णत्थि ता तत्थेव ठिता वासावासं एवं ऊणा अट्ठ मासा, जेण सत्त मासा विहरिता ।। अहवा इमेहिं पगारेहिं ऊणा अट्ठ मासा होज्ज चिक्खल्ल० पच्छद्धं । जत्थ वासारत्तो कतो ततो कत्तियचाउम्मासिए ण णिग्गया । इमेहिं कारणे हिं-पंथे चिक्खल्लो तत्थ खुप्पिज्जति, वासं वा ण ओरमति, रोहगो वा जातो । जाव मग्गसिरं सव्वं णिग्गता, ताहे पोसे णिग्गयाणं पोसादीया आसाढंता सत्त मासा विहरिता, एवं ऊणा भवंति ॥ ८ ॥ इयाणिं जहा अतिरित्ता अट्ठ मासा विहरिता होज तहा भणति— वासाखेत्तालंभे, अद्धाणादीसु पत्तमहिगातो । साहगवाघाएण व अपडिक्कमिउं जइ वयंति ॥ ६ ॥ वासाखेत्तालंभे० गाथा । साहुणो आसाढचाउम्मासिए पडिक्कंते वासावासापा' तोग्गं खेत्तं मग्गंता ण लंभति, ताहे तेहिं मग्गंतेहिं ताव ण लद्धं जाव आसाढचाउम्मासियातो सवीसतिरातो मासो गतो, वरं भद्दवए जोहस्स पंचमीए लद्धं खेत्तं तम्मि दिवसे पज्जोसवियं, एवं णव मासा सवीसतिराता विहरिता। अहवा साधू अद्धाणपडिवण्णा, सत्थवसेणं आसाढचाउम्मासियातो परेणं पंचाहेण वा दसाहेण वा जाव सवीसतिराते वा मासे खेत्तं पत्ता, एवं अतिरित्ता अट्ठ मासा विहरिता । अहवा जत्थ वासावासो कतो ततो खेत्तातो आरतो चेव कत्तियचाउम्मासियस्स णिग्गच्छंति इमेहिं कारणेहिं — कत्तीय पुण्णिमा ते आयरियाणं णक्खत्तं असाहगं, अण्णो वा कोइ तद्दिवसं वाघातो भविस्सति ताहे अपुण्णे कत्तिए णिग्गच्छंता अतिरित्ते अट्ठ मासे विहरिस्संति ॥ ६ ॥ “एगाहं पंचाहं मासं व जहासमाधीए " ( गा० ७) अस्य व्याख्या- पडिमापडिवण्णाणं, एगाहं पंच होतऽहालंदे | जिण - सुद्धाणं मासो, णिक्कारणओ य थेराणं ॥ १० ॥ पडिमापडिवन्नाणं० गाहा । पडिमापडिवण्णा उडुबद्धे एक्वेक्कं अहोरत्तं एगखेत्ते अच्छंति। अहालंदिया पंच अहोरत्ताइं एगखेत्ते अच्छंति । जिणकप्पिया मासं । सुद्धपरिहारिया एवं चेव । थेरकप्पिया णिव्वाघातेण मासं, वाघाए ऊणं वा अतिरित्तं वा मासं ॥ १० ॥ १ पायोग्गं प्रत्य० ॥ २ भद्दपदनो प्रत्यन्तरेषु ॥ ३ पुण्णिमाए प्रत्य० ॥
SR No.023172
Book TitleKalpantarvcahya
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherSharadaben Chimanbhai Educational Research Centre
Publication Year1997
Total Pages132
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy