SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ६६] . कप्पसुत्तस्स चुण्णी [कल्पान्तर्वाच्यः ठवणाए णिक्खेवो० गाहा [बयम्] णामठवणाओ गयाओ। दव्वठवणा जाणगसरीरभवियसरीरवतिरित्ता 'दव् च दव्वनिक्खेवो" जाई दव्वाइं परिभुजंति जाणि य परिहरिज्जंति। परिभुजंति तण-डगल-छार-मल्लगादि । परिहरिजंति सच्चित्तादि ३। सच्चित्ते सेहो ण पव्वाविज्जति, अचित्ते वत्यादि ण घेप्पति पढमसमोसरणे, मीसए सेहो सोवहितो। खेत्तट्ठवणा सकोसं जोयणं, कारणे वा चत्तारि पंच जोयणाई। कालट्ठवणा चत्तारि मासा, यच्च तस्मिं कल्प्यम्। भावट्ठवणा कोधादिविवेगो भासासमितिजुत्तेण य होतव्वं ।।३॥४॥ एतेसिं सामित्तादिविभासा कायव्वा तत्थ गाधा सामित्ते करणम्मि य, अहिगरणे चेव होति छब्भेया। एगत्त-पुहत्तेहिं, दव्वे खेत्तऽद्ध भावे य॥५॥ सामित्ते० गाहा। दव्वस्स ठवणा दव्वठवणा, दव्वाणं वा ठवणा दव्वठवणा, दव्वेण वा ठवणा दव्वठवणा, दव्वेहिं वा ठवणा २, दव्वम्मि वा ठवणा द० २, दव्वेसु वा ठ० २। एवं खेत्त-काल-भावेसु वि एगत्त-पुहत्तेहिं सामित्त-करणा-ऽधिकरणा भाणितव्वा। तत्थ दब्बस्स ठवणा जहा कोइ संथारगं गेण्हति, दव्वाणं जधा तिन्नि पडोगारेणं गेण्हति, दव्वेणं जधा वरिसारत्ते चउसु मासेसु एक्कसि आयंबिलेण पारेत्ता सेसं कालं अब्भत्तटुं करेति, दव्वेहिं मासेणं मासेणं चत्तारि आयंबिलपारणया, एवं 'निम्विइयएणं पि, दव्वम्मि जधा एगंगिए फलए ठायव्वं, दव्वेसु जधा 'दामादीकट्ठसंथारए। खेत्तस्स एगगामस्स परिभोगो. खेत्ताणं तिगामादीणं अंतरपल्लीयादीणं. करणे एगत्त-पहत्तेणं णत्थी. अधिकरणे एगखेते परं अद्धजोयणमेराते गंतुं पडिएत्तए, पुहत्तेणं दुयमादीहिं वि अद्धजोयणेहिं गंतुं पडिएत्तए कारणे। कालस्स जा मेरा सा ठविज्जति-अकप्पिया वासारत्त'काले ण परिघेप्पति, कालाणं चउण्हं मासाणं ठवणा, कालेण आसाढपुण्णिमाए कालेण ठायंति, कालेहिं पंचाहे पंचाहे गते कारणे ठायंति, कालम्मि पाउसे ठायंति, कालेसु आसाढपुण्णिमाओ सवीसतिरायमासदिवसेसु गतेसु ठायंति कारणे । भावस्स ओदइयस्स ठवणा, भावाणं खतियं भावं "संकमंतस्स सेसाणं भावाणं परिवज्जणा होइ, भावेणं णिज्जरठ्ठाए ठाति, भावेहिं णिज्जरट्ठयाए संगहट्टयाए वेतावच्चं करेति, भावम्मि खतोवसमिते, भावेसु णत्थि, अहवा खतोवसमिते भावे सुद्धातो सुद्धतरं एवमादिएसु परिणमंतस्स भावेसु ट्ठवणा भवति ।। ५।। एवं ताव दव्वादि समासेणं भणितं। इदाणिं एते चेव वित्थरेण भणीहामि। तत्थ ताव पढमं कालठ्ठवणं भणामि। किं कारणं? जेण एतं सुत्तं कालट्ठवणाए परुवेतव्वं कालो समयादीओ, पगयं समयम्मि तं परूवेस्सं । णिक्खमणे य पवेसे, पाउस सरए य वोच्छामि ॥६॥ कालो समयादीओ० गाथा। असंखेज्जसमया आवलिया, एवं सुत्तालावएण जाव संवच्छरं। एत्थ पुण उडुबद्धण बासारत्तेण य पगतं, अघिगार इत्यर्थः। तत्थ पाउसे पवेसो वासावासपाउग्गे खेत्ते, सरते तातो निग्गमणं ॥ ६॥ १ णिब्विओयणं पि प्रत्यन्तरेषु ॥ २ दोमादीकंखी संथारए प्रत्य० । दोमादीकं पी संथारए प्रत्यन्तरेषु ।। ३ काले परिघेप्पति प्रत्य० । कालो परिधेप्पत्ति प्रत्य० ।। ४ माकालेण प्रत्यन्तरेषु । ५ संकेतस्स प्रत्यन्तरेषु ।। ६ जं एवं सुत्तं प्रत्य० ।।
SR No.023172
Book TitleKalpantarvcahya
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherSharadaben Chimanbhai Educational Research Centre
Publication Year1997
Total Pages132
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy