________________
कल्पान्तर्वाच्यः ]
___ कप्पसुत्तस्स चुण्णी
__
[६५
॥ जयन्तु वीतरागाः ॥
कप्पसुत्तस्स चुण्णी। (दसासुयक्खंधसुत्तमज्झयणस्स णिज्जुत्तिगब्मा चुण्णी)
संबंधो-सत्तमासियं फासेत्ता आगतो ताहे वासाजोग्गं उवहिं उप्पाएति, वासाजोग्गं च खेत्तं पडिलेहेति, एतेण संबंधेण पजोसमणाकप्पो संपत्तो। तस्स दारा चत्तारि, अधिकारो वासावासजोग्गेण खेत्तेण उवहिणा य, जा य वासासु मजाया। णामणिप्फण्णो पज्जोसमणाकप्पो। दुपदं नाम-पज्जोसमणा कप्पो य । पज्जोसमणाए कप्पो पज्जोसमणाकप्पो। पज्जायाणं ओसमणा पज्जोसमणा । अघवा परि-सव्वतोभावे, "उष निवासे", एस पज्जोसमणा ।। इदाणिं णिज्जुत्तीवित्थारो
पज्जोसमणाए अक्खराइं होंति उ इमाइं गोण्णाई। परियायववत्थवणा, पञ्जोसमणा य पागइया॥१॥ परिवसणा पज्जसणा, पज्जोसमणा य वासवासो य।
पढमसमोसरणं ति य, ठवणा जेट्ठोग्गहेगट्ठा ॥२॥ पज्जोसमणाए० गाहाद्वयम्। पज्जोसमणा एतेसिं अक्खराणं शक्रेन्द्रपुरन्दरवदेकार्थिकानि नामानि गुणनिष्फण्णानि गौणानि। जम्हा पव्वज्जापरियातो पज्जोसमणावरिसेहिं गणिज्जति तेण परियागववत्थवणा भण्णति। जहा-आलोयण-वंदणाईसु जहारायणियाते कीरमाणेसु अणज्जमाणे परियाए पुच्छा भवति-कति पजोसमणातो गयातो उवठ्ठावियस्स?। जम्हा 'उउबद्धिता दव्व-क्खेत्त-काल-भावपज्जाया एत्थ पजोसविज्जंति, उज्झिजंति त्ति भणितं होई, अण्णारिसा दव्वादिपज्जाया वासारत्ते आयरिजंति तम्हा पज्जोसमणा भण्णति। पागतिय त्ति पज्जोसमण त्ति एयं सव्वलोगसामण्णं। पागतिया गिहत्था। एगत्थ चत्तारि मासा परिवसंतीति परिवसणा। सव्वासु दिसासु ण परिब्भमंतीति पज्जुसणा। वरिसासु चत्तारि मासा एगत्थ अच्छंतीति वासावासो। णिव्वाघातेणं पाउसे चेव वासपाउग्गं खित्तं पविसंतीति पढमसमोसरणं। उडुबद्धाओ अण्णा मेरा ठविज्जतीति ठवणा। उडुबद्धे एक्कक्कं मासं खेत्तोग्गहो भवति, वरिसासु चत्तारि मासा एगखेत्तोग्गहो भवती त्ति जिट्ठोगहो। एषां व्यञ्जनतो नानात्वम्, न त्वर्थतः॥१॥२॥ एषामेकं ठवणाणामं परिगृह्य णिक्खेवो कज्जति
ठवणाए णिक्खेवो, छक्को दव्वं च दव्वणिक्खेवो।
खेत्तं तु जम्मि खेत्ते, काले कालो जहिं जो उ॥३॥ ३ओदइयाईयाणं, भावाणं जा जहिं भवे ठवणा।
भावेण जेण य पुणो, 'ठविजए भावठवणा उ॥ ४॥ १ ओबद्धिता प्रत्यन्तरे ।। २ ओबद्धातो प्रत्य०॥ . ३ उदईयाईयाणं प्रत्य०॥ ४ ठविबई प्रत्य० ॥ ठाविज्जइ प्रत्य० ॥