________________
પાતંજલ યોગસૂત્ર ભાગ-૧ | સમાધિપાદ | સૂત્ર-૧ पतञ्जलिमुनेरुक्तिः काऽप्यपूर्वा जयत्यसौ । पुंप्रकृत्योर्वियोगोऽपि योग इत्युदितो यया ॥३॥ जयन्ति वाच: फणिभर्तुरान्तस्फुरत्तमस्तोमनिशाकरत्विषः । विभाव्यमानाः सततं मनांसि याः सतां सदाऽऽनन्दमयानि कुर्वते ॥४॥ शब्दानामनुशासनं विदधता पातञ्जले कुर्वता, वृत्तिं राजमृगाङ्कसज्ञकमपि व्यातन्वता वैद्यके । वाक्चेतोवपुषां मल: फणिभृतां भāव येनोद्धृतस्तस्य श्रीरणरङ्गमल्लनृपतेर्वाचो जयन्त्युज्ज्वलाः ॥५॥ दुर्बोधं यदतीव तद्विजहति स्पष्टार्थमित्युक्तिभिः, स्पष्टार्थेष्वपि विस्तृतिं विदधति व्यथैः समासादिकैः । । अस्थानेऽनुपयोगिभिश्च बहुभिर्जल्पैर्धमं तन्वते, श्रोतृणामिति वस्तुविप्लवकृतः सर्वेऽपि टीकाकृतः ॥६॥ उत्सृज्य विस्तरमुदस्य विकल्पजालं फल्गुप्रकाशमवधार्य च सम्यगर्थान् ।
सन्तः पतञ्जलिमते विवृतिर्मयेयमातन्यते बुधजनप्रतिबोधहेतुः ॥७॥ टीडा : ___ अनेन सूत्रेण शास्त्रस्य सम्बन्धाभिधेयप्रयोजनान्याख्यायन्ते, अथशब्दोऽधिकारद्योतको मङ्गलार्थकश्च, योगो युक्तिं समाधानम्, 'युज् समाधौ' । अनुशिष्यते व्याख्यायते लक्षणभेदोपायफलैर्येन तदनुशासनम्, योगस्यानुशासनं योगानुशासनम्, तद् आ शास्त्रपरिसमाप्तेरधिकृतं बोद्धव्यमित्यर्थः, तत्र शास्त्रस्य व्युत्पाद्यतया योगः ससाधनः सफलोऽभिधेयः, तद्व्युत्पादनं च फलम्, व्युत्पादितस्य योगस्य कैवल्यं फलम्, शास्त्राभिधेययोः प्रतिपाद्य-प्रतिपादकभावलक्षणः सम्बन्धः, अभिधेयस्य योगस्य तत्फलस्य च कैवल्यस्य साध्यसाधनभावः । एतदुक्तं भवति-व्युत्पाद्यस्य योगस्य साधनानि शास्त्रेण प्रदर्श्यन्ते तत्साधनसिद्धो योगः कैवल्याख्यं फलमुत्पादयति ॥१॥ टोडार्थ :
अनेन ..... उत्पादयति सा सूत्रथा-"अथ योगानुशासनम्" मे सूत्रथा, शस्त्रनो संबंध, मभिधेय भने प्रयोन पाय छे. 'अथ' २७६ मधिभरनो धोत छ भने मंगतार्थ छे. योगानुशासनम् १०६माथी योग'नो अर्थ ७२ छ -