SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ॐ ह्रीं अहँ नमः । ॐ ह्रीं श्रीशङ्केश्वरपार्श्वनाथाय नमः । ऐं नमः । न्यायविशारद-न्यायचार्यपदप्रतिष्ठित-महामहोपाध्याय श्रीमद्यशोविजयगणिरचितटिप्पणसहितानि, श्रीभोजदेवकृतराजमार्तण्डवृत्तिसमेतानि च ॥ पातञ्जलयोगसूत्राणि ॥ (भाग-१) प्रथमः समाधिपादः ॥ सूत्र: अथ योगानुशासनम् ॥१-१॥ सूत्रार्थ : યોગના લક્ષણ, ભેદ, ઉપાય અને ફલો વડે જેના દ્વારા વ્યાખ્યાન કરાય તે યોગનું અનુશાસન છે. II૧-૧થી राजमार्तण्डः देहाप्रयोगः शिवयोः स श्रेयांसि तनोतु वः । दुष्प्रापमपि यत्स्मृत्या जनः कैवल्यमश्नुते ॥१॥ त्रिविधान्यपि दुःखानि यदनुस्मरणान्नृणाम् ।। प्रयान्ति सद्यो विलयं तं स्तुमः शिवमव्ययम् ॥२॥
SR No.022735
Book TitlePatanjalyog Sutra Part 01
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2011
Total Pages310
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy