SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ प्रतिपन्नस्य निर्वाहं, कुर्वन्नजासुतस्ततः । तत्सरःपाथसा हस्तिपुरुषं हस्तिनं व्यधात् ॥४४२॥ हस्तिनं वीक्ष्य तं राजा, पितरं स्वमिवोच्चकैः । इदानीं रिपुसैन्यं तद्भग्नमेवेत्यवोचत ॥४४३॥ गजं जयमिवाऽऽरुह्य, भूपः सर्वाऽभिसारतः । निस्ससार पुराद्यो मिन्द्रो दैत्यैरिवाऽरिभिः ॥४४४|| अजापुत्रस्तु शत्रूणां, यत्रेभाऽश्वं पयः पिबेत् । तस्मिन् सरसि तच्चूर्णं, क्षिप्त्वा पाल्यामुपाविशत् ॥४४५।। पयः पातुं तदाऽरीणां, बह्वाश्वेभमगात् सरः । जातं च चूर्णमाहात्म्यात्पुंरूपेणैकहेलया ॥४४६॥ लक्षसङ्ख्यं तदाऽश्वेभं, पुरुषीभूय सत्वरम् । तच्चूर्णेन वशीभूतमजापुत्रमुपेयिवान् ॥४४७।। विना चाऽश्वेभसैन्यं ते, दंष्ट्राहीना इवोरगाः । स्फटाऽऽटोपं विधायैव, खले योद्धमुपाययुः ॥४४८।। विज्ञाय तत्स्वरूपं स, राजा विमलवाहनः । दधावे सम्मुखस्तेषामुपायो बलवान् खलु ॥४४९।। पृथिवीस्थं तमस्काण्ड, नभस्स्थेनेव भास्वता । तेनेभस्कन्धभाजा तद्विध्वस्तं शात्रवं बलम् ॥४५०।। गजेन मन्दरेणेवाऽऽलोड्य शत्रुबलाऽम्बुधिम् । विमलवाहनस्याऽथ, दत्ता श्रीः श्रीपतेरिव ॥४५१॥ हस्तग्राहं गृहीतास्ते, केचिदापातमारिताः । विमुच्याऽस्त्रं गताः केचित्, द्विषोऽश्वेभविवर्जिताः ॥४५२॥ अजापुत्रकृतोपायाज्जयी विमलवाहनः । शोधयित्वा रणं हर्षाद्, ययौ सौधमथाऽऽत्मनः ॥४५३॥ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy