________________
रागद्वेषकषायांश्च, विमुच्य विकथा अपि । जिनानां वामभागस्थाः, षष्टिहस्ताऽन्तरस्थिताः ॥३२३॥ रोमाञ्चोपचिताऽङ्ग्यस्ताः, प्रमोदाऽश्रुमुचो जिनान् । अवन्दन्तोत्तरीयाऽन्तःसनाथकरसम्पुटाः ॥३२४॥ [युग्मम्] ता देववन्दनाप्रान्ते, बभणुः स्तोत्रमप्यदः । उन्मीलत्कण्ठसौभाग्यात्, स्वयं रक्ताऽऽत्ममानसाः ॥३२५।। "जयाऽऽदिनाथ ! प्रथिताऽर्थसार्थ !, जयाऽजित ! स्वैरजिताऽरिवर्ग ! । जयाऽपुनःसम्भव सम्भव ! त्वं, जयाऽभिनन्दिन्नभिनन्दनेश ! ॥३२६।। निधेहि धर्मे सुमते ! मतिं मे, त्वं सद्म पद्मप्रभ ! देहि मुक्तौ । सुपार्श्व ! पार्वे कुरु मे विवेकं, चन्द्रप्रभ ! छिन्धि तमोविमोहम् ॥३२७।। पुण्ये विधौ मां सुविधे ! विधेहि, कर्माऽनलः शीतल ! शीतलोऽस्तु । श्रेयांस ! मे श्रेयसि धेहि चित्तम्, त्रिधाऽस्तु पूजा त्वयि वासुपूज्य ! ॥३२८।। कुरुष्व जीवं विमलाऽमलं मे, कर्माण्यनन्तानि लुनीह्यनन्त ! । श्रीधर्म ! धर्मस्तव मां पुनातु, शान्ते ! भव त्वं दुरितोपशान्त्यै ॥३२९॥ दुष्कर्मकन्थामथनोऽस्तु कुन्थुररो हरत्वेनसि मे प्रवृत्तिम् । कल्याणवल्लीवितनोतु मल्लिः, सत्यव्रतं यच्छतु सुव्रतो मे ॥३३०॥ नमिर्धमि रक्षतु मे भवोत्थां, लुनातु नेमिस्तु कषायवृक्षान् । मथ्नातु पावो दुरिताऽऽधिवार्द्धि, श्रीवीरनाथं शरणं प्रपद्ये ॥३३१॥ संसारमार्गभ्रमणेन तप्तं, सम्भूय भूयस्तरपुण्यवृष्ट्या । प्रीणन्तु तेऽष्टापदपर्वतस्था, जिनाऽम्बुदाः श्रीभरताऽचिंता माम्" ॥३३२॥ इत्यन्तर्भावसम्भाराद्देवतासु स्तुवतीष्वथ । एत्य शक्रः सदेवीको, जिनान् स्तुत्वा ह्यपासरत् ॥३३३।। आगत्य मण्डपे शक्रः, समुपाविशदासने । आरब्धश्च ततस्तत्र, देवैः प्रेक्षणकोत्सवः ॥३३४॥
३०
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।