SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ तथाऽपि साहसं मैवं, कार्षीस्त्वं शूरकुञ्जर ! । षण्मासाऽनन्तरं सोऽयं, सुहृद् घटयिता तव ॥२१६॥ इत्युदित्वा कर्णे किञ्चित्, कथयित्वा च देवता । औषधीमार्पयत्तस्मै, सप्रभावां प्रसादतः ॥२१७।। एवमस्त्वित्युदित्वाऽसौ, यावदास्ते कृताऽञ्जलिः । सखीभिः सार्धमायासीत्, काऽप्येका युवतिस्ततः ॥२१८।। रूपसम्पूर्णसर्वाऽङ्गा, दिव्यवस्त्रविभूषणा । सखीहस्तस्थिताऽनल्पपूजोपकरणाऽऽदिका ॥२१९।। प्रविश्याऽन्तर्महाभक्त्या, पूजयित्वा च देवताम् । किञ्चित्साचीकृतेनाऽक्ष्णा, भूपमालोक्य सा ययौ ॥२२०॥ युग्मम् ॥ देवतां तां नमस्कृत्य, समादायौषधीं च ताम् । बहिरेत्योपविष्टोऽसौ, स्त्रियां तत्राऽनुरागवान् ॥२२१॥ न केवलं हि रूपेण, नाम्नाऽपि कुब्जिका ततः । तस्या दासी समेत्यैनं, कृताऽञ्जलिर्व्यजिज्ञपत् ।।२२२॥ यतःप्रभृतिदृष्टोऽसि तयाऽस्माकं वयस्यया । ततः प्रारभ्य तां कामो, निहन्ति निशितैः शरैः ।।२२३।। त्वदर्शनसमुद्भूताऽनुरागग्रहिला हि सा । स्वप्राणहरणाऽऽशङ्का, बिभ्रती वक्ति कातरा ॥२२४।। उद्गच्छन्तमपि ग्रसस्व शशिनं राहो ! कृतस्तेऽञ्जलिः, यूयं दक्षिणमारुतं फणिकुलान्याचामतामूलतः । वह्ने ! निर्दह कोकिलध्वनिपुषं चूतं यदेते तदायत्तान् सम्प्रति मत्त एव मदसूनाच्छेत्तुमिच्छन्ति हि ॥२२५।। सर्वाङ्गसुन्दरीनाम्न्या, तयाऽहं प्रेषिता ततः । त्वामाह्वातुं महाभाग !, प्रसीदाऽऽगमनेन तत् ॥२२६॥ सत्त्वेऽजापुत्रकथा । २१
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy