SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ तेनेत्थमनुयुक्तास्ते, कथामकथयन्निजाम् । चम्पायां पुरि वास्तव्याश्चत्वारो भ्रातरो वयम् ॥१०४॥ . कनीयसोऽस्य नो भ्रातुरेक एव सुतोऽभवत् । पूर्वजन्मममत्वेन, सर्वेषां जीवितं स हि ॥१०५।। अथाऽस्माकमपुण्येन, तस्य दुष्कर्मनिर्मितः । अभूद्रोगः स येनैष, भुङ्क्ते शेतेऽपि नाऽर्तिमान् ॥१०६।। मन्त्रतन्त्रौषधैर्नैव, देवोपयाचनैर्न च । निवृत्तस्तस्य रोगस्तद्दुःखिताः स्मस्ततः परम् ॥१०७।। अथैकेनोपदिष्टं नः, पुंसा वैदेशिकेन यत् । फलैर्वैश्वानरतरोर्यास्यत्यस्य शिशो रुजा ॥१०८।। पृष्टोऽस्माभिः स आचख्यौ, वैश्वानरमहाद्रुमम् । अभिज्ञानप्रदानेन, ग यामत्र मध्यगम् ॥१०९॥ तदादेशाऽनुसारेण, वयं यावदिहाऽऽगताः । पश्यामस्तावदेतस्यां गत्यां वह्निमुच्छिखम् ॥११०॥ दृश्यतेऽन्तःस्थितश्चैको वृक्षोऽसौ फलितः परम् । ज्वलदग्नौ हि गर्तेऽस्मिन्, प्रवेष्टुं कातरा वयम् ॥१११॥ आयाताः कष्टमाश्रित्य, नाऽऽदातुं फलमीश्महे । आसीनाः स्मस्ततश्चिन्ताराक्षसीस्तम्भिता इव ॥११२।। अजासूश्चिन्तयामास, परोपकृतिकौतुकी । अहं तावद्विनक्ष्यामि, क्षुधयाऽपि हि निश्चितम् ॥११३॥ अमीषां साधयाम्यर्थं, वपुषा गत्वरेण चेत् । तदा मे जन्मसाफल्यं, पुण्यायोपकृतिर्यतः ॥११४।। यतः- स्वच्छप्रकृतीनन्योपकृतिकृतः स्वाऽऽत्मनाऽपि सत्कुर्य्यात् । स्वीचक्रे खननाऽऽर्ति पयसः स्थित्यै सरोभूमिः ॥११५॥ सत्त्वेऽजापुत्रकथा ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy