________________
तत्सत्त्वं दुर्लभञ्चाऽत्र, क्वचिदेव हि दृश्यते । यस्याऽस्ति सत्त्वं दानाऽऽद्या, आश्रयन्ति तमेव हि ||३७||
सात्त्विकाऽऽश्रयणाद्भूत्वा, पुष्टा दानाऽऽदयः स्वयम् । पराभूय कषायांश्च, जीवान्मोक्षं नयन्त्यमी ॥३८॥ ततश्चतुर्विधो धर्मः सत्त्वेनौजायते खलु । अन्यत्राऽपि यशोऽर्थाऽऽदौ, सत्त्वं तत्त्वं प्रगल्भते ॥३९॥ येन तत्सत्त्वमाश्रित्य, दानाऽऽदीनुपचित्य च । सर्वेषामात्मनां स्वेन, मोक्षमार्गः प्रदर्शितः ॥४०॥ त्रिजगत्स्वामिनस्तस्य, निर्निमित्तोपकारिणः । चन्द्रप्रभजिनेन्द्रस्य, चरितं कीर्त्तयिष्यते ॥ ४१ ॥ भवेऽभूदादिमे स्वामिजीवः पद्माऽभिधो नृपः । वैजयन्तेऽपरे देवश्चन्द्रप्रभजिनस्ततः ॥४२॥
उत्पन्ने केवलज्ञाने, स्वामी पूर्वभवौ निजौ । दत्तगणभृता पृष्टः, स्वेनैव कथयिष्यति ॥४३॥ स्वामिराज्याऽऽदिराजस्य, स्वाम्याद्यगणधारिणः । अजापुत्रनरेन्द्रस्य सत्त्वे प्राक्कथ्यते कथा ||४४||
तथाहि - जम्बूवृक्ष: समस्तीह, शाश्वतोऽथ सदाफलः । वाधिद्वीपा इतीवाऽस्थुर्यं वृत्तीभूय सर्वतः ॥ ४५ ॥
शेषकीलकमूर्धस्थे, मेरुमृत्पिण्डमण्डिते ।
ज्योतिष्का भाण्डवज्जाता, यस्मिन् कुलालचक्रवत् ॥४६॥
ग्रहाणामिव तिग्मांशुर्धर्मोऽर्थानामिव ध्रुवम् ।
द्वीपानामादिमो द्वीपो, जम्बूद्वीपोऽस्ति सोऽद्भुतः ॥४७॥ [ त्रिभिः विशेषकम् ]
१. चतुर्णां पुरुषार्थानाम् ।
कथापीठिकावर्णनम् ।