________________
तत्त्वांनीव मते जैने नभसीव महर्षयः । धातवो वपुषीवाऽत्र, सन्ति क्षेत्राणि सप्त वै ॥४८॥ षट्कलायुतषड्विंशत्यधिकैः पञ्चभिः शतैः । योजनानां मितं क्षेत्रं, तत्राऽस्ति भरताऽभिधम् ॥४९॥ हैमचैत्यस्थतीर्थेशबिम्बस्नात्रोत्सवाऽऽदिभिः । तत्राऽतिमेरुचूलाऽस्ति श्रीमच्चन्द्राऽनना पुरी ॥५०॥ यस्यां नद्यामिवाऽर्णोभिः, पूर्णायां रत्नरश्मिभिः । मज्जन्त्यर्ककराश्चित्रं, व्योमाऽब्धिरणक्षमाः ॥५१॥ वासोर्ध्वकुट्टिमाऽऽरूढतरुण्याऽऽस्येन्दुसंहतौ । लाञ्छनादङ्गुलीदर्य्यो, यस्यां विज्ञायते शशी ॥५२॥ पृष्टोपवननीलाऽश्मवेश्मान्याभान्ति यत्र च । लुलितकलापा भूमावासीना इव केकिनः ॥५३॥
सरित्कूपसरोवापीशालिन्यामपि यत्र न । महच्चित्रं विलोक्यन्ते, कूपदेशा जलाशयाः ||५४ || चन्द्रापीडो नृपस्तस्यामभूदिन्दुरिवाऽम्बरे । रिपुस्त्रीनेत्रकुमुदकोशाऽऽकृष्टाऽश्रुषट्पदः ॥५५॥
यत्खड्गः प्रतिराजमूर्धसु पतंस्तद्भालराज्याक्षराण्यादायाऽन्तरधारणापटुतयाऽभूत् पुष्करैः साक्षरः । क्षत्रच्छात्रजनाय नायकतया भूयो ददत्तान्युपाध्यायत्वं तनुते स्म विस्मयकरं विद्वज्जनानां हृदि ॥५६॥
अपि च- येषामुद्धतयुद्धशुद्धवपुषामुत्खातकीर्त्यब्जिनीकन्दच्छेदविनोदमेदुरमुदा येनाऽत्र विक्रीडितम् ।
१. “जीवाजीवाश्रवसंवरबन्धनिर्जरामोक्षास्तत्त्वम्" तत्त्वार्थ० अ० १ सू०४ । २. कुत्सितोपदेशो येषाम् । ३. जड आशयो येषाम् ।
६
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।