SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ शुकः स्वपुत्रमादाय, कानने क्वाऽपि जग्मिवान् । हृताऽपत्यां शुकी शोचन्, ययौ स्वं वेश्म पूर्जनः ॥३३।। इतश्च कीरिका पुत्रवियोगान्मर्तुमिच्छती । महोद्यानस्थिते क्वाऽपि, श्रीनाभेयजिनाऽऽलये ॥३४॥ दृष्ट्वा मूर्तिं प्रभोरुद्यद्रोमाऽङ्कुराऽङ्गदन्तुरा । अन्तश्च भावनाच्छिन्नकर्मकुञ्जसमाशया ॥३५॥ त्रिश्च प्रदक्षिणीकृत्य, जिनं तदनु साऽग्रतः । प्रणम्य त्रिजगन्नाथं, नाऽतिदूरे ह्युपाविशत् ॥३६॥ [त्रिभिविशेषकम्] ततो देवाऽर्चकं भक्त्या, शुकी प्रोचे यदत्र भोः ! । द्वारोर्ध्वदेहलीदेशे, श्लोकमेकं लिख स्फुटम् ॥३७।। रत्नाऽङ्गदनृपाऽऽदेशात्, समर्प्य नन्दनं शुकी । अमृताऽनशनं कृत्वा, नाभेयस्य पुरोऽत्र तु ॥३८॥ लेखयित्वा ह्यमुं श्लोकं, कृत्वा साऽनशनं परम् । त्रिभिश्च वासरैः प्रापदायुषः प्रान्तमन्यदा ॥३९॥ तीर्थकृन्मूर्तेः पुरतः कृताऽनशनभावतः । शुकीजीवः सुता जज्ञे, नीतिसारस्य मन्त्रिणः ॥४०॥ क्रमात् प्रवर्धमानाऽभून्मूर्तिभूतेव किं शची ? । रत्नमालेति तस्याश्च, पितृभ्यां विदधेऽभिधा ॥४१॥ सा क्रमाद्यौवनं यूनां, चित्तमोहनमासदत् । नानाक्रीडाभिरानन्दात्, सखीभिः क्रीडति स्वयम् ॥४२॥ रत्नमालाऽन्यदोद्यानपरिपाट्या जगाम तत् । उद्यानं यत्र चक्रे सा, जिनाऽग्रेऽनशनं शुकी ॥४३॥ उद्यानदर्शनात्किञ्चिदुन्मनीभावमन्वभूत् । दृष्ट्वा च देवचैत्यं तत्, हृष्टाऽन्तः प्रविवेश सा ॥४४।। २३६ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy