SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ पुरे प्रववृते गातुं, द्वितीय इव तुम्बरुः । गीतेनाऽऽक्षिप्तचित्तश्च, पूर्लोकस्तमथाऽवृणोत् ।।२२३।। न केवलं कृपालूना, निष्कृपाणामपि क्षणात् । आर्द्रयद्धृदयं चख्यौ, वृत्तं चित्रे स हंसयोः ॥२२४॥ परित्यज्य जनः सर्वमवश्यकार्यमप्यगात् । तत्र गायति यत्रैष, गीतं वश्यकरं यतः ॥२२५।। स्थाने स्थाने स गीतेन, प्रीणयन् गीतवेदिनः । प्रतिवेश्म बभूवाऽऽशु, वर्णनीयकलध्वनिः ॥२२६॥ सोऽहं प्रथमिकाऽपूर्वमाढ्याढ्यतरनागरैः । नित्यसेवोपरोधेन, वेश्मन्याकार्य गाप्यते ॥२२७।। न पारितोषिकस्वर्णं, गृह्णात्यपि कुतोऽपि सः । प्रत्युतैष परेभ्यो हि, दत्ते हृष्टः स्वतोषतः ॥२२८।। एनं श्रोतुं परित्यक्तविषया अपि बिभ्रति । उत्कण्ठोत्कलिकां यत्स्युरीदृशा निस्तुषा गुणाः ॥२२९॥ ललिता तु तथैवाऽगात्, परिवाजिकया मता । अनङ्गसुन्दरीपार्वे, निगूढाऽऽत्ममनोरथा ॥२३०॥ शब्दैकरसनिर्मग्नमाधाय स पुरीजनम् । गन्तुमन्यत्र मिथ्यैव, निश्चक्राम पुराबहिः ॥२३१॥ लोकोऽपि त्यक्तसर्वस्वो, धावंस्तमनुनिर्ययौ । अहो ! विषयग्राहिण्यं, सार्वजन्यमिहैधते ॥२३२॥ राजाऽथ सौधमारूढो, धावन्तं वीक्ष्य पूर्जनम् । अपृच्छवास्थमाख्यत्स, राज्ञे तां गीतिसङ्कथाम् ॥२३३॥ मन्यमानोऽकृताऽर्थं स्वं, तद्गीत्यश्रवणान्नृपः । पृष्ठतः प्राहिणोद्वेगात्तमाह्वातुं स्वमन्त्रिणम् ॥२३४॥ rrrrrrrrrrrrrrrrrrrrrrrrrrrrr २२६
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy