________________
नागेन्द्रगच्छमांज थयेला मेरुतुंगसूरि (सं० १३६१ आसपास) पोताना महापुरुष चरितमां वज्रसेनसूरिनुं टुंकमां ज वृत्तांत आपी कहे छे के:- 'प्रातःकाले पांचसो धान्यपूर्ण वहाणो आवतां सुभिक्ष थयो ने चंद्र, नागेन्द्र, निर्वृत्ति अने विद्याधर ए नामना चार मुनिओथी उपासना करायेला, बीजा बधाने प्रतिबोध आपता ते (वज्रसेनसूरि)ए सुखेथी संयम पाळ्यो. ते चारे (मुनि)ना चार गच्छो थया.'
नागेन्द्रगच्छमां थयेला आचार्यों अने ग्रंथकारो नागेन्द्रगच्छ अत्यारे विलुप्त थयो छे परन्तु आ ग्रंथकारना पहेलां अने पछी तेमां अनेक आचार्यो वगेरे थया छे तो ते संबंधी थोडो उल्लेख अत्रे करीशुं तो ते अस्थाने नहि गणाय.
चावडा वंशमां थयेला अने सं० ८०२ मां अणहिल्लपुर पाटण स्थापनार महापराक्रमी राजा वनराजने बाल्यावस्थामां चैत्यवासी जैन साधु शीलगुणसूरिए-बीजा मत प्रमाणे देवचंद्रसूरिए आश्रय आपेल हतो; ते सूरिए वनराजनो पंचासरमा राज्याभिषेक कर्यो हतो ते उपकारना बदलामां वनराजे संप्रदाय विरोधना भयथी पाटणमां फक्त चैत्यवासीओए रहे£ अने बीजा श्वेताम्बर जैन साधुओए त्यां रहेवू नहीं एवो लेख करी आप्यो हतो. आ शीलगुणसूरि के देवचंद्रसूरि नागेन्द्रगच्छना हता. [सरखावो शिलालेख नं० ५१० श्रीजिनविजय संपादित प्राचीन जैन शिलालेखसंग्रहः - श्रीचापोत्कटवंशोद्भव महाराजश्री वनराजगुरु श्रीनागेन्द्रगच्छे श्रीशीलगुणसूरि शिष्य श्रीदेवचन्द्रसूरिमूर्तिः; वळी जुओ ते शीलगुणसूरि संतानीय देवचंद्रसूरिनो त्यांज सं० १३०१ नो लेख नं० ५१९: - संवत् १३०१ वर्षे वैशाख सुदि ९ शुक्रे पूर्वमांडलि वास्तव्य-मोढ ज्ञातीय-नागेन्द्रा... सुत-श्रे० जाल्लण पुत्रेण श्रे० राज कुक्षीसमुद्भूतेन ठ० आसाकेन संसाराऽसार... योपार्जितवित्तेन अस्मिन् महाराजश्री वनराज विहारे निजकीर्तिवल्ली१. 'अतः प्रातः पञ्चशतेषु प्रवहणेषु धान्यपूर्णेषु समागतेषु सुभिक्षे सञ्जाते सुखेन संयमं चन्द्र-नागेन्द्र-निर्वृत्ति- विद्याधर
इत्यभिधानैश्चतुर्भिर्मुनिभिरुपास्यमानाः सर्वेषामन्येषां च प्रतिबोधं यच्छन् प्रतिपालयामास तेषां चतुर्णां चत्वारो गच्छा बभूवुः ॥ पीटर्सन रीपोर्ट ६ पृ० ४५-४६. २. पुरा श्री वनराजो भूच्चापोत्कटवराऽन्वयः ।।
स बाल्ये वर्धितः श्रीमद् देवचन्द्रेण सूरिणा । नागेन्द्र गच्छभूद् वारप्राग्वराहोपमास्पृशा ॥ प्रभावकचरितम् पृ० २६५. ३. चैत्यगच्छयतिव्रातसम्मतो वसतान्मुनिः । नगरे मुनिभिर्नाऽत्र वस्तव्यं तदसम्मतैः ।। प्रभावकचरितम् पृ २६६.
चन्द्रप्रभचरित्रम्, पूर्वप्रकाशननी प्रस्तावना ।