________________
श्रीहेमचंद्राचार्य उपरनुं कही जिनदत्तना पुत्रो संबंधी परिशिष्ट पर्वमा कंई जणावता नथी परंतु ते हेमचंद्रसूरि त्रिषष्टि शलाकापुरुष चरितना छेल्ला दशमा पर्व -नामे महावीर चरितमां पोतानी प्रशस्तिमां जणावे छे के - 'कोटिक गणरूप वृक्षनी अंदरथी उच्चनागरिका प्रमुख त्रण शाखानी जेवी वज्र नामे एक चोथी शाखा वज्रसूरिथी निकळी. ते वज्रशाखामांथी मुनिरुप भमराओ जेमां लीन थयेला छे एवो चंद्र नामे एक पुष्पना गुच्छ जेवो गच्छ प्रवर्त्यो.' आ चंद्र नामनो गच्छ ते चंद्रसूरिथी पडेलो छे अने ते चंद्रसूरि ते वज्रसेनसूरिना शिष्यो पैकीना एक; वळी अन्यत्र एम मळी आवे छे के उक्त जिनदत्तना पुत्रो चार हता अने तेमनां नाम चंद्र, नागेन्द्र, निर्वृति अने विद्याधर हतां अने तेओ वज्रसेन सूरिना शिष्यो थया ने तेमना परथी चार कुलो (पछी गच्छो) तेमनां नाम परथी पड्यां.
मंत्री वस्तुपाल तेजपालना समयमां थयेला - वसंतविलास आदि काव्योना रचनार महाकवि बालचंद्रसूरिए आसडकृत प्राकृत विवेकमंजरी पर सं. १२७८ मां संस्कृत टीका रची के जे नागेंद्रगच्छना विजयसेनसूरिए अने बृहद्गच्छना पद्मसूरिए शोधी तेमां वज्रस्वामीनी जे कथा संस्कृत पद्यमां आपी छे तेमां जणाव्युं छे के
बार वर्षनो दुकाळ पडतां 'श्री वज्रस्वामीए पोताना श्रुतसमुद्र शिष्यनामे वज्रसेनने आदेश आप्यो के हे वत्स ! सांप्रत अन्यत्र विहार कर. जे दिवसे लक्ष मूल्यवाळो भात भिक्षामां मळे तेने बीजे दिवसे प्रभाते सुभिक्ष थशे एम जाणजे. सोपारकपुरमां श्रीमंत श्रेष्ठी जिनदत्त पोतानी ईश्वरी नामनी स्त्री अने चार पुत्रो साथे वसे छे ते तारी पासेथी सुभिक्ष थवानुं जाणी अपमृत्युथी बचतां कृतज्ञ थइ मनुष्य जन्मरूपी वृक्षना फलरूपी व्रत तारी पासे लेशे . तेना चारे पुत्रो नामे नागेन्द्र चंद्र विद्याभृत् (विद्याधर) अने निर्वृत्ति गच्छनी आदि कळीओ थशे. '
१
१. वज्रसेनाऽभिधं शिष्यं स्वाम्यथ श्रुतपारगम् ।
इत्यादिदेश त्वं वत्स ! साम्प्रतं विहराऽन्यतः ॥ २७२॥ लक्षमूल्यौदनाद् भिक्षां यत्राऽह्नि त्वमवाप्नुयाः । सुभिक्षमवबुध्येथास्तदुत्तरदिनोषसि ॥२७३ || सोपारकपुरे श्रेष्ठी जिनदत्तो महाधनः । भार्यया सममीश्वर्या चतुर्भिश्च सहाऽङ्गजैः || २७४॥ त्वत्सुभिक्षोपदेशेन निवृत्त्याऽपमृतेः कृती । आदास्यते व्रतं त्वत्तो मर्त्यजन्मतरोः फलम् ॥२७५॥ युग्मम्॥ चत्वारो भवितारस्तत् सुता गच्छाऽऽदिकन्दलाः । नागेन्द्रचन्द्रौ विद्याभृत्निर्वृती नामतश्च ते ||२७६ ||
विवेकमञ्जरी टीका पत्रम् ५७
-
चन्द्रप्रभचरित्रम्, पूर्वप्रकाशननी प्रस्तावना ।
21