SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ विदूषक:- (स्वगतम्) ही ही भो ! जम्मकालमारंभिय अज्जेव मे पुव्वकयसुकयकम्मेहिं फलिदं, जं दाणि ममगोत्तेण वि अदिट्ठा दिव्वमोयगा दीसंति (सोच्छ्वासं च) न केवलं दीसंति केण वि उवाएण रायस्स पासाओ मग्गिय भक्खिस्सं च । (प्रकाशं राजानं प्रति) वयस्स ! अज्ज दाव अईव कुविदाए भट्टिणीए पिट्टिय घराओ निस्सारिदो म्हि | राजा - (सस्मितम्) कदाचिद्भो ! मोदकान् याचितुमयमारम्भः । ततस्ततःविदू०– (सहासम्) तेओ मे खुहाकिलिण्णस्स मोअगा दावेसि ? । राजा - (सस्नेहम्) एवं करिष्यते । - (चुन्द० - मोदकस्थालीं राज्ञे समर्पयति ।) (विदू० - स्पृहोत्कलिकां नाटयन् राज्ञो हस्तान्मोदकस्थालीमाच्छिद्य तान् सत्वरमास्वादयति ।) (अन्ये सर्वे हसन्ति ।) (राजा - सकोपस्मितं भ्रूभङ्गया विदूषकमधिक्षिपन् पुनस्तदाऽऽनयनाय चुन्दलकमादिशति ।) (चुन्द० - तथा करोति ) (राजा स्वहस्ते मोदकमेकमादाय श्येनाय प्रयच्छिति ।) श्येन:- (सकौतुकमिवाऽवलोक्य) वदान्यमूर्धन्य ! किमेतत् ? । राजा- मोदकोऽयम् । श्येन:- (अजानन्निव) राजन् ! मोदक इति कः शब्दार्थ: ? । राजा - मोदयति क्षुधातुरमित्यर्थः । श्येन:- ज्ञातम्, परं विनाऽस्मादृशान् पक्षिण इत्यनेन सोपाधिकमिदं वचः । अस्मादृशा हि क्रव्यादा न तदात्वोत्कृत्तपललाद्विना तृप्यन्ति । तदलमनेन एनमेवाऽर्पय मद्भक्ष्यम् । २०० १. ही ही भो ! जन्मकालादारभ्य अद्यैव मम पूर्वकृतसुकृतकर्मभिः फलितं, यदिदानीं मम गोत्रेणाऽप्यदृष्टा दिव्यमोदका दृश्यन्ते । न केवलं दृश्यन्ते, केनाऽप्युपायेन राज्ञः पार्श्वाद् मार्गयित्वा भक्षयिष्यामि च । वयस्य ! अद्य तावदतीव कुपितया भट्टिन्या कुट्टित्वा गृहान्निस्सारितोऽस्मि । २. ततो मम क्षुधाक्लान्तस्य मोदकान् दापयसि ? | चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy