SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ अपि च भीतिर्यथा ते मरणात्परेषां, हे श्येनिकावत्स ! तथाऽवगच्छ । अप्यन्यभोज्याद्व्रजति क्षुधाऽर्त्तिर्न नारकाऽर्त्तिः सहनाद्विना ते ।। तद्भो ! मा मुह, मामुह, किन्तु दूरत एव मुञ्च देहिग्रसनदुर्व्यसनम् । श्येन:- (सोपहासम्) राजन् ! यथाविहितमभिदधासि, अहमप्येवं वेद्मि— यदुत प्राणिवधात्प्राणी नरकेषूत्पद्यते । परन्तु - यो जन्तुजीवातुकुले भवेत्तं, प्रत्येष दोषः खलु दोष एव । अस्मादृशां प्राणिवधप्रधानमानस्पृशां प्रत्युत मण्डनं सः ॥ ततश्चाऽऽत्मकुलपारवश्येनाऽन्यकुलाऽपेक्षया निन्द्यमप्याचरतो न दोष इत्येतस्याऽर्पणेन मां प्रीणयितुमर्हसि (इति ब्रुवन् सरभसं किञ्चिदग्रतः सरति ) (पारा० सभयमिव राज्ञः क्षौमाऽम्बरमध्ये प्रविश्याऽऽत्मानं गोपयति ।) राजा— (हस्तेनैनं संस्पृश्य) अरेरे !!! कान्दिशीक ! मा त्वमङ्गीकृता-ऽस्मच्चरणशरणोऽपि भैषीः ? | नाऽहमस्मै प्राणसन्देहेऽपि त्वामर्पये | 1 श्येन:- नृपतिलक ! निर्विशेषं महान्तः स्युः, शरण्याः शरणाऽर्थिनाम् । जाड्यं नो कस्य शीताऽऽर्त्तस्याऽग्निस्पर्शात् प्रशाम्यति । ततो यथा त्वमेतस्मै मुहुर्मुहुः 'मा भैषीः ' वचनानि प्रयच्छसि तथा मामपि क्षुधा - यास्त्रातुमर्हसि । कालक्षेपाऽसहिष्णवो हि मत्प्राणास्तव पश्यत एव प्रयान्त्येते । राजा - (ससम्भ्रमम्) कोऽत्र भोः सूपकारेषु ? । (प्रविश्य) चुन्दलक:- अयमस्मि, समाज्ञापयतु देवः । (राजा - चुन्दलकस्य कर्ण एवमेव ) (ततश्चुन्दलको निष्क्रम्य गृहीतदिव्यमोदकस्थालीकः प्रविशति ।) श्रीवज्रायुधकथा । १९९
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy