SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ (नेपथ्ये) देवि ! त्वर्यतां त्वर्यतां सौधगमनाय । यतःप्रत्यङ्गमङ्गीकृतमौषधीभिः, स्वमुष्टिभिः पिष्टवतो नगेशम् । दृष्ट्वाऽपि तच्चूर्णमसौ तदैव, देवस्य वश्यस्त्रिदशो बभूव ॥ लक्ष्मी:- (दिक्षु चक्षुषी निक्षिप्य) को उण एस सुराहमउइण्णतत्ततऊअयसमाणवयणप्पवेससंतावियाण मे कण्णउडाण पीऊससेयणं करेदि ? । (क्षणमिव स्थित्वा) कहं पुण एस अत्थो सम्मं सवित्थरो सुणेयव्वो ? । (प्रविश्य पटाऽऽक्षेपेण) चेटी०- जयदु जयदु भट्टिणी। लक्ष्मी:- (विलोक्य) किं एस अज्जउत्तकुसलवुत्तंतमवगच्छिय पडिनियत्ता पिअंवया?।। भोदु दाव, पुच्छिस्सं । हला पियंवए ! जं दाणिं अज्जउत्तस्स देवो वसंगउ त्ति केण वि निवेइयं तं किं तवावि कण्णकुहरे निवडिदं ? । प्रियंवदा- सामिणि ! नाणाविहदंडयुद्धपराजितो देवो देवस्स वसंगउ त्ति सच्चगं य्येव । किञ्च-अवरं पि किं पि मए सुदं । लक्ष्मीः (ससम्भ्रमम्) सावहाणम्मि, कहेहि तं मे जं तए सुणिदं । प्रियंवदा- अट्ठमीपमुहधम्मतिहीसु धम्मसालाए ठिओ निच्चलमणा सामी किं पि ज्झाएदि त्ति एवं जाणादि सामिणी । लक्ष्मी:- (सस्मितम्) सव्वलोयप्पसिद्धं खु एदं, विसेसं कहेहि । १. कः पुनरेष सुराधमोदीर्णतप्तत्रपु-अय:समानवचनप्रवेशसन्तापितयोर्मम कर्णपुटयोः पीयूषसेचनं करोति ? । कथं पुनरेष अर्थः सम्यक् सविस्तरं श्रोतव्यः ? । २. जयतु जयतु स्वामिनी । ३. किं एषा आर्यपुत्रकुशलवृत्तान्तमवगम्य प्रतिनिवृत्ता प्रियंवदा? भवतु तावत्, प्रक्ष्यामि । हला प्रियंवदे ! यदिदानीमार्यपुत्रस्य देवो वशङ्गत इति केनाऽपि निवेदितं, तत् किं तवाऽपि कर्णकुहरे निपतितम् ? । ४. स्वामिनि ! नानाविधदण्डयुद्धपराजितो देवो देवस्य वशङ्गत इति सत्यमेव । किञ्च-अपरमपि किमपि मया श्रुतम् । ५. सावधानाऽस्मि कथय तत् मम यत्त्वया श्रुतम् । ६. अष्टमीप्रमुखधर्मतिथिषु धर्मशालायां स्थितो निश्चलमनाः स्वामी किमपि ध्यायति इति एवं जानाति स्वामिनी। ७. सर्वलोकप्रसिद्ध खल्वेतत्, विशेषं कथय । श्रीवजायुधकथा । १९५
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy