SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ पुव्वं रायवहूओ, सपुत्तपयपत्तिपत्थणसणाहा । पयनिणयंमि सोक्खं, एगाइ पराण रणरणओ ॥ उद्यानपालक: यति देवी । १९२ (उच्चैःस्वरं) देव ! त्वर्यतां त्वर्यताम्, अत्र स्थिता युष्मान् प्रतिपाल (राजा तदाकर्ण्य सत्वरं गमनेन देवीमुपसर्पति) राजा - देवि ! इतस्तावत्कृताऽर्थीकुरु चक्षुषी । केतक्यां बकुलेभ्योऽभ्यागच्छद्भृङ्गाऽऽवलिच्छलात् । अन्याऽभिष्वङ्गभङ्गाय, मिथः सन्दानमेतयोः ॥ गुणः– देव ! इतः पश्य । जनितद्विजिह्वभीतिः, शशिविशदकलाकलापसम्पूर्ण: । सहचर्या सह चर्यामत्र करोति त्वमिव केकी ॥ (नेपथ्ये स्वगतम्) यतः प्रारभ्य देवत्वेनाऽहमभवं ततः प्रभृति क्षुण्णमीक्षमाणस्य ममाऽधुनाऽमुना प्रत्यर्थिना दृष्टिपथमवतीर्णम्, भवतु तावत्, दुरात्मानमेनं वज्रायुधं व्यापाद्य प्रस्तुतमाचरिष्यामि (इति सत्वरमुपक्रामति । उच्चैः स्वरं च ) अरे प्राग्जन्माऽरे ! त्वमनुभव तावत्सहचरीपरीरम्भाऽऽरम्भात्सुखमभिसहे यावदधुना । मृगेन्द्रे निस्तन्द्रे खरनखरकोटिक्षतशिरा, वराको निःशङ्कं प्रभवति न रन्तुं गजपतिः ॥ किञ्च रे ! विमुञ्च त्वं क्रीडां भज सुभटभावं भव मया, नियुद्ध श्रद्धालुर्वेद मदकिर: सङ्गरगिरः । न चेदित्थं दारव्यतिकरपरिष्कारमधुरो, भवानावासेऽभूदतिथिपथपान्थोऽन्तकपतेः ।। चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy