SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ इति मित्रेण निश्चित्याऽवततार भुवस्तले । परीक्षाऽवसरं वज्रायुधस्य स व्यलोकयत् ॥३३॥ इतश्च स कुमारोऽपि, वज्रायुधो युधि स्थिरः । उद्यानपालकेनाऽथ, विज्ञप्तो रचिताञ्जलिः ||३४|| देवाऽगात्कामदेवस्य, वयस्यस्त्रिजगज्जये । मानिनीमानमुद्राणां भङ्गेऽधिकारवान् मधुः ॥३५॥ क्रीडन्ति मधुमासे च, युवानः कामिनीसखाः । उद्याने मधुरोद्गानप्रीताऽन्तःकरणस्थिराः ॥३६॥ ततश्चाऽऽशु कुमारेण, कृतदर्शनकौतुकात् । आरामः सफलीकार्यः, फलितोऽपि निजैः फलैः ||३७|| इति तेन सविज्ञप्तः, कुमारः सपरिच्छदः । चचाल कृतसङ्केतः, प्रियया सह कानने ||३८|| [ युग्मम्] अतः परं नाटकच्छायया कथ्यते कथा | (ततः प्रविशति वज्रायुधकुमारो गुणाभिराम - बुद्धिनिवासप्रभृतिकश्च परिवार: ॥ ) कुमार:- (सहर्षं सर्वतो विलोक्य) गुणाऽभिराम ! रामणीयकेनाऽतिक्रान्तनन्दनोद्यानमुद्यानमिदमीक्ष्यते । पश्य यातं भूमितले फलेग्रहितरोः शाखाभिराषाटिनोऽप्येणप्रेरणकर्मणि प्रणिगदन्त्येते वचस्तापसाः । नृत्यत्केकिविलोकनाच्छिखिशिशुर्लास्याय पश्याऽऽकुलः स्पर्द्धाबन्धमधीयते च निपुणं गीर्वाणवाचः शुकाः ॥ गुणः- देव ! इदमित्थमेव । किञ्च अकृतराज्याऽभिषेकोऽपि सर्वगुणोत्कृष्टत्वादुक्तिशोभाऽर्थमत्र त्वं राजेति व्यपदिश्यसे । यतः पश्चादपि चक्रवर्ती राजा त्वं भविष्यसि ततो भवतामत्र प्रदेशमलङ्कुर्वता - मुद्यानलक्ष्मीः मङ्गलाय प्रेक्षणकोत्सवमिव प्रचक्रमे । तथाहि १९० N चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy