SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ मान्त्रिको नाटयन् ध्यानं, ज्ञात्वैवाऽऽह महीपतिम् । राक्षसीललितं ह्येतद्राजन् ! जानीहि नाऽपरम् ॥२६८॥ वृद्धवेश्याऽऽह साश्वासं, मान्त्रिकेश ! सुता मम । मृताऽधुनैव स प्राह, जीवयिष्यामि तां खलु ॥२६९॥ सा वस्त्राऽञ्चलमादाय, भ्रमं भ्रमं शिरस्यधात । मदाशिषः प्रभावेन, चिरं त्वं जीव मान्त्रिक ! ॥२७०॥ ततो दासी समागम्य, कुट्टिन्ये समचीकथत् । मातस्त्वं वर्द्धसे दिष्ट्या, यतो जीवति मे स्वसा ॥२७१॥ ततः प्रत्ययितो राजा, सादरं प्राह मान्त्रिकम् । आनेतुं प्रभवस्येनां, राक्षसीमथ सोऽब्रवीत् ॥२७२।। राजन् ! किं मां न जानासि, महाप्रभावसप्रभम् ? । यद्देवयोनयः सर्वा, मदादेशकृतस्ततः ॥२७३।। लङ्कामेव समानयामि सदनं या रक्षसां किं तव, व्रातैरप्सरसामलङ्कृतमिह स्वर्भूपति दर्शये ? । द्यामृक्षैः फलितामधः किमु दधाम्युच्चेतुमुत्कोऽसि चेत्, कल्लोलोजितगर्जिना जलधिना पृथ्वी किमु प्लावये ? ॥२७४॥ यद्यस्ति कौतुकं तत्त्वं, सामग्रीमुपढौकय । माषसर्षपलवणान्युत्खड्गानष्टपूरुषान् ॥२७५॥ क्षणात्तथाकृते राज्ञा, मान्त्रिको मण्डलं व्यधात् । तदन्तरुपविश्याऽथ, किञ्चिद्ध्यानमनाटयत् ॥२७६॥ दिक्पालाऽऽह्वाननासज्जान्, मन्त्रानुच्चैरथोच्चरन् । मान्त्रिको राक्षसी मन्त्रैराचकर्ष विहायसा ॥२७७॥ आयान्ती सानुगान् प्राह, रे ! ग्रासः क्वचिदीक्ष्यताम् । येनाऽस्मि सुचिरादेव, क्षामकुक्षिर्बुभुक्षया ॥२७८।। सत्यहरिश्चन्द्रकथा । १७३
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy