SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ कुन्तलः शृगालो भूत्वा, शब्दं कुर्वन् ययौ क्वचित् । प्रसीद मा कुपः स्वामिन् !, मुनिमित्यनमन्नृपः ॥१४०।। पादेनाऽऽहत्य परतः, क्षिपति क्षमापति मुनौ । रोहिताऽश्वो रुदन्नाह, मा स्म हन् पितरं मम ॥१४१।। किन्तु मां हि गृहाण त्वमिति श्रुत्वा शिशोर्वचः । मुनिः साऽश्रुदृशीभूय, तुष्टाव हृदि तं शिशुम् ॥१४२।। क्रूरीभूय ततः प्रोचे, सुतारां शिक्षितः शिशुः । त्वयाऽसौ साऽऽह कृत्येषु, नाऽयं शिक्षामपेक्षते ॥१४३।। यतः- सहजस्फूर्तिसमृद्धो वृद्धोपास्ति विनाऽपि दक्षः स्यात् । विषमपहरति मणिर्यदि, तत्किमयं गारुडेऽधीती ? ॥१४४॥ राजाऽथ सास्रं दध्यौ च, यत् सजीवमजीवकम् । । तद्दत्तं प्राग् भुवा सार्धं, ततः स्वर्णं ददे कुतः ? ॥१४५॥ विलम्ब्य काञ्चनं कृत्वा, कथञ्चिद्दातुमुत्सहे । इत्याह दैन्यात्स मुनि, मासमेकं सहस्व मे ॥१४६।। मुनिरूचे कथं पश्चाद्भिक्षयित्वा प्रदास्यसि ? । राजाऽऽहेक्ष्वाकवो भिक्षां, दातुं न लातुमर्थिनः ॥१४७।। कुतस्तीति तेनोक्ते, राजाऽऽह मुनिपुङ्गव ! । विक्रीय स्वमपीत्येतच्छ्रुत्वा मुनिर्विसिष्मये ॥१४८॥ वाचा तु प्राह कठिनः, पृथ्वीं मुञ्च ममाऽधुना । राजा प्राह क्व याम्यूचे, स यत्र नोपलक्ष्यसे ॥१४९॥ राजाऽऽह मे भुवं मुञ्च, त्वमितीदं कियद्वचः ? । हन्त ! पूरयितुं सन्धामिक्ष्वाकवस्त्यजन्त्यसून् ॥१५०॥ ततोऽपवार्य ते प्रोचुस्तापसा मुदिता मिथः । अहो ! सत्त्वमहो ! सत्यमहो ! सात्त्विकसूश्च भूः ॥१५१॥ १६२ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy