SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ यन्न्यायकोमलकरैः, स्पृष्टा पूस्तरुणी बहिः । रोमाञ्चोपचितेवाऽभूद्रत्नगेहप्रभाऽङ्कुरैः ॥९॥ अन्यदा रात्रिपर्यन्ते, सुखसुप्तो महीपतिः । स्वप्नेऽशृणोदिमामााँ, सत्त्वाऽम्भोनिधिकौमुदीम् ॥१०॥ आर्या- सत्त्वं प्रतिभूः सम्पदमर्पयितुं तन्न तच्छ्लथं कार्यम् । मुखसौरभकारि यतः कर्पूरं रक्ष्यते यत्नात् ॥११॥ एनां श्रुत्वा पठन्नेव, जहौ निद्रां महीपतिः । पुनः पुनः परावृत्तेः, प्रशशंसाऽर्थगौरवम् ॥१२॥ यावत्तल्लीनहृदयो हरिश्चन्द्रः पठन्नभूत् । नभःस्थस्तावदूचेऽथ, तापसः कोऽपि भीतिभाक् ॥१३॥ महाराज ! हरिश्चन्द्र !, त्वयि शासति मेदिनीम् । नाऽभूद्भयाऽवकाशोऽपि, स्वस्थे चेतसि देहिनाम् ॥१४॥ परन्त्वकस्मादस्माकमाश्रमे सुतपस्विनि । पठल्लघुतरच्छात्रे, पात्रे फलितभूरुहाम् ॥१५॥ कुतश्चिदपि कोऽप्येत्य, वराहो विकटाऽऽकृतिः । इतस्ततः परिभ्राम्यन् मृद्नन्नास्ते लताद्रुमान् ॥१६।। [युग्मम्] ततस्त्रायस्व तस्मान्नस्त्यक्तशस्त्रांस्तपस्यतः । पुरामिवाऽऽश्रमाणां च, त्राता येन त्वमेव हि ॥१७॥ इति प्रोच्चै वाणेऽस्मिन्, राजा ससम्भ्रमोत्थितः । एष हन्मि दुरात्मानं, क्रोडं प्रत्यशृणोदिति ॥१८॥ तडिद्वत्तापसः शीघ्रं, बभूवाऽगोचरे दृशोः । प्रातःकृत्यानि कृत्वाऽथ, राजा पर्याणयद्धयम् ॥१९॥ सन्नह्यदेवमुक्त्वाऽथ, सैन्यमुक्तमना नृपः । व्यापिपादयिषुः स्वेन, वराहं निरगात् पुरात् ॥२०॥ सत्यहरिश्चन्द्रकथा । १५१
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy