SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ स्वयं चाऽपि तमन्वेष्टुमुत्सुकायितमानसः । मन्यते निगडप्रायं, राज्यं तत्तादृशं नृपः ॥ १७६॥ मिलिते भ्रातरि ज्येष्ठे, विधास्ये राजपाटिकाम् । द्विर्भोक्ष्ये च सरित्पुत्रो, राजा प्रत्यशृणोदिति ॥ १७७॥ इतश्च हरिषेणोऽपि समुत्तीर्णः सरित्पतेः । श्रीषेणं क्वाऽपि वीक्ष्येऽहं बभ्रामेति चतुर्दिशम् ॥१७८॥ अन्यदा ग्रीष्मसमये, प्रपायां क्वाऽपि सोऽध्वनि । सर्पपीतचरं पाथः, पपौ तृष्णाकरालितः ॥ १७९॥ पीतेन पाथसा तेन, घूर्णमानोऽधिकाऽधिकम् । निद्रायमाणश्छायायां, वटस्याऽधस्तलेऽस्वपीत् ॥१८०॥ हरिद्रावर्णतां भेजे, वपुस्तस्य क्षणादपि । लहरीपरितः सोऽभूदचैतन्यवशंवदः ॥१८१॥ ततो वटतलच्छिद्रमध्यादेको महोरगः । निःसृत्य तन्मुखं वीक्ष्य, नाभिदेशं निपीड्य च ॥१८२॥ जीवतीति च विज्ञायाऽह्लायाऽऽनीय स औषधीम् । अमुचन्नाभिदेशेऽस्य, फूच्चकार च तत्र ताम् ॥१८३॥ [युग्मम्] तस्य फूत्कारवातेनौषधीसंस्पर्शशालिना । परिगतेन देहाऽन्तरुत्तस्थावेष तत्क्षणात् ॥ १८४॥ उत्थितो हरिषेणश्च, वीक्षाञ्चक्रे महोरगम् । नाभिक्षिप्तौषधीदत्तफूत्कुर्वच्चण्डतुण्डिकम् ॥ १८५ ॥ अथ तं वीक्ष्य सर्पोऽपि, शङ्कातरलचक्षुषम् । भूत्वा विद्याधरः सोऽहिस्त्राता तेऽस्म्यब्रवीदिति ॥१८६॥ पय:पानादभूदेवमिति जानन्नसौ स्वयम् । हरिषेणः पुनः सर्पीभूतं तमूचिवानिति ॥१८७॥ हरिषेण श्रीषेणकथा । ११७
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy