SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ इत्यन्तःखेदमापन्नः, श्रीषेणस्त्वरितं व्रजन् । ददर्श लहरीलोलं, विदूरे यक्षवेश्म तत् ॥१२८।। यानपात्रमिदं किञ्चिदायाति मम सम्मुखम् । तत्प्रतिपालयाम्येतदित्यस्थादूर्ध्व एव सः ॥१२९॥ क्रमेण पूर्णमानं च, भूताऽधिष्ठितपात्रवत् । तीराऽभ्यर्णमथ प्राप्तमुपालक्षयदेष तत् ॥१३०॥ कथमेतत्तदेवाऽस्मद्यक्षस्य काष्ठमन्दिरम् । इति सम्यक् समीक्ष्यैष, तदारुरोह वेगतः ॥१३१।। प्रविष्टोऽन्तश्च नैक्षिष्ट, ज्यायांसं भ्रातरन् निजम् । न वालुकोत्करं किन्तु, द्वारोत्कीर्णाऽक्षराऽऽवलीम् ॥१३२॥ पूरेणाऽम्भोधिनिक्षिप्तयक्षवेश्मनि वीक्षितः । सांयात्रिकैस्ततो नीत्वा, मुक्तस्तीरेऽस्म्युदन्वतः ॥१३३॥ वाचयित्वेति सोऽत्यर्थं, बाष्पप्लावितचक्षुषा । ज्येष्ठभ्रातृवियोगाऽऽर्तश्चिन्तयामास चेतसि ॥१३४।। अहो ! दुरात्मना तेन, यक्षेणेदमरक्षितम् । न्यपतदर्णवे मे तु, भ्राता दुःखाऽर्णवे हहा !! ॥१३५॥ धिग् धिग् मामपि येन स्वस्त्यक्तः सुप्तोऽयमग्रजः । बान्धवैर्हि सनाथानामपि दुःखं सुखायते ॥१३६॥ तद्यामि क्वाऽपि पश्यामि, चेत्पुनर्धातरं निजम् । स्त्रीत्वमारोपयेत्पुंसो, विधुरे परिदेवनम् ॥१३७।। अथोत्तीर्य ततः काष्ठमन्दिराद्वर्त्मनि स्थितः । क्रमेण सिंहलद्वीपे, रङ्गशाला पुरीमगात् ॥१३८॥ नराश्चतुर्दिगायातास्तेनाऽभिज्ञानपूर्वकम् । पृष्टा नाऽख्यन् भ्रातृशुद्धिं, ततः कुत्राऽप्युवास सः ॥१३९।। हरिषेणश्रीषेणकथा।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy