SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ यतो मयका हतया, दुराग्रहगृहीतया । कञ्चकाऽऽनयने प्राणदयितः प्रेषितो हठात् ॥३२९॥ व्यावृत्य यत् स नाऽऽयातस्तन्मन्येऽहममङ्गलम् । मृतो वा मारितो वाऽन्यैरिति तस्य द्वयी गतिः ॥३३०॥ अथवाऽन्यैर्न शक्योऽयं, प्रेषितुं यमसद्मनि । न च तादृगभूद्रोगो, येन स्वेन म्रियेत सः ॥३३१॥ न च जीवति येनैष, न तिष्ठेन्मां विना क्वचित् । तन्मेऽसौ प्रत्ययः प्रेम्णो, मद्वियोगोऽस्य मृत्यवे ॥३३२॥ भावि वः कल्मषं लोकाः !, पापास्यां मां हि पश्यताम् । मिथः स्नेहस्य कः स्याच्च, प्रत्ययः प्रिययोर्जने ? ॥३३३॥ जीवन्तीनां विना नाथं, स्त्रीणां स्युर्दुर्वचांसि च । सति भर्तरि नारीषु स्निह्यन्ति पितरोऽपि च ॥३३४॥ इत्यहं तं विना वह्नौ, विशाम्येषा स्वमृत्यवे । इत्युच्चार्य दधावे च, चितां प्रति स्फुरत्क्रमा ॥३३५।। पश्यन् साक्षादिवैनां द्रागुत्तस्थौ वनसूर्भयात् । उच्चैरूचे च मा मेति, प्रिये ! पश्यसि किं न माम् ? ॥३३६।। इत्युच्चापिनं तं हि, श्रुत्वोत्तस्थौ परिच्छदः । किमेतदिति संरम्भात्तमुवाच मुहुर्मुहुः ॥३३७।। मान्त्रिकान् मान्त्रिकान् शीघ्रमाह्वयत्यथ सागरे । भाषिणि स्वेन चैतन्यं, प्राप्याऽऽरामसुतोऽवदत् ॥३३८॥ पटुरस्मि निवार्यन्तां, मान्त्रिका यत्किमत्र तैः ? । स्वप्नाऽऽवेशवशादुच्चैः, किलाऽहं विललाप भोः ! ॥३३९।। इति निवर्त्य तान् पश्चादन्तश्चिन्ताऽऽतुरोऽभवत् । चितामारोढुमुत्काऽभूत्प्रिया मे किमतर्किता ? ॥३४०॥ आरामनन्दनकथानकम् ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy