________________
साधम्मिकाणां वात्सल्यं, कृत्वैवं मुदितस्ततः । प्रत्यष्ठापयदाचारात्, स बिम्बान्यर्हतां मुदा ॥३१८।। अलेखयच्च कर्माऽब्धिमज्जज्जीवतरीनिभान् । जगबन्धुजिनाऽऽदिष्टसिद्धान्तपुस्तकान् बहून् ॥३१९॥ इत्थं व्ययादपर्याप्तद्रव्यसम्भारकारणात् । मणिरत्नाऽङ्कितं रम्यमर्हच्चैत्यमकारयत् ॥३२०॥ एवं श्रद्धावशोल्लासिपुण्यप्रावृतजीवितः । धर्मैकशरणो जज्ञे, सुधीरारामनन्दनः ॥३२१।। स्वपुण्योपार्जितं वित्तं, स्वपुण्यपरिपुष्टये । दत्त्वाऽऽरामसुतः स्वाऽऽढ्यम्भविष्णुः श्रेयसाऽभवत् ॥३२२॥ यतः- लक्ष्मीरात्मगृहोद्भवेति तनया पात्रेप्यदातुः स्वयं, लोकाद्वारिनिधेरिवाऽत्र रुदतः सा गृह्यते जिष्णुना । चेत्पाणिग्रहणं विधाप्यत इयं त्यागेन सूत्वा यशः, पुण्ये क्वाऽपि गताऽपि वत्सलतया व्यावर्त्तते तत्पुनः ॥३२३।। अथाऽन्यदा जिनेन्द्राणां, कृत्वाऽर्चा सायमादरात् । स पञ्चस्तुतिमुच्चार्य, निद्रामुद्राऽङ्कितोऽभवत् ॥३२४॥ निद्रासुखादथाऽऽहारे, पक्वाऽऽशयमुपेयुषि । निशाऽन्तप्रहरस्याऽर्धे, तेन स्वप्नस्त्वदृश्यत ॥३२५।। किल लक्ष्मीपुरे स्वस्मिन्नगरे नर्मदातटे । श्रीखण्डागुरुकाष्ठौघैश्चिता ह्येका व्यरच्यत ॥३२६॥ ततः पद्मावती तत्र, कृत्वा स्नानं नदीजले । विधायाऽष्टविधां पूजां, देवस्येष्टस्य भक्तितः ॥३२७।। ऊचे यद्यपि शास्त्रेषु, प्रवेशोऽग्नौ निराकृतः । तथाऽप्यहं करिष्यामि, प्रवेशं जातवेदसि ॥३२८।।
७८
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।