SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ तान्यादाय च ते सर्वेऽप्याऽऽगता यानमात्मनः । नाऽदादर्थेन मूढोऽसावेतानीत्यहसन् मिथः || २३५॥ एतानि नाऽऽनयेदेष, चेदेधः स्यात्कथं हि नः ? । इति दैवहताः स्वार्थादेनं प्राशंसिषुश्च ते ॥ २३६॥ राज्ञीव पवने किञ्चिदानुकूल्यमुपेयुषि । स्वपुरं प्रति चेलुस्ते, पुनः पूरितवाहनाः ||२३७॥ बहुभिर्दिवसैस्तेषां निनष्टुर्गोमयान्यपि । नित्यभूतं च तद्भस्म, मध्येऽब्धि क्षिप्यते स्म तैः ॥२३८॥ तानि विश्रम्य चलितानीव जातजवान्यथ । उत्कानीव क्षणादीयुरात्मपूर्मन्दिराऽऽजिरे ॥२३९॥ उत्तीर्यवर्द्धका जग्मुर्यानपात्राऽऽगमोत्सवे । वर्द्धयितुं महेभ्यान् स्वान्, पारितोषिकलिप्सया ॥२४०॥ तच्छ्रुत्वा च महेभ्यास्ते, प्रमोदाऽऽकुलचेतसः । सनाथाः स्वस्वलोकेन, पूर्णपात्रपवित्रिताः ॥२४१॥ कुर्वाणास्तुमुलं पुर्यां, पञ्चशब्दमहास्वनैः । पुरः सङ्गीतसुभगाः, स्वं स्वं वाहनमभ्यगुः ॥ २४२॥ [युग्मम् ] वर्द्धयामासुरेतेऽपि, मङ्गलोद्गीतिपूर्वकम् । सवाहनान् वणिक्पुत्रान्, सलाभः पूज्यते खलु ॥२४३॥ तस्याऽऽरामतनूजस्य, न ययौ च न चाऽऽययौ । वर्द्धकः कोऽपि येन स्युर्बन्धुभिर्मङ्गलश्रियः ॥ २४४॥ ततश्चोत्तार्योत्तार्यैते, स्वस्वप्रवहणाद्बहिः । समुद्रवेलापर्यन्तेऽकारयन् पण्यपर्वतान् ॥२४५॥ आरामतनयोऽप्येवमुत्तार्य गोमयान्यपि । तदुत्करं व्यधान्मङ्गलार्थं गेहाऽरिकामिव ॥२४६॥ आरामनन्दनकथानकम् । ७१
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy