SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ भाग्यशून्यमिवाऽऽत्मानं ग्रन्थिशून्यं ददर्श सः । नष्टनिद्राश्रमो भीतः, समुत्तस्थौ ससम्भ्रमः ॥६८॥ स्वां पटीं विरलीकृत्य, सोऽपश्यच्छयनाऽवनिम् । अपश्यतश्च तस्याऽगान्मूर्च्छा कञ्चुकमूर्च्छया ॥ ६९ ॥ स्वयमाश्वस्य निःश्वासांश्चिक्षेप वेपमानहृत् । प्रपाया बहिरन्तश्च, नाऽद्राक्षीत् कञ्चकं क्वचित् ॥७०॥ धत्तूरित इवैक्षिष्ट, तच्छून्यामपि मेदिनीम् । निश्चितं गतसर्वस्वो धीरोऽपि ग्रहिलीभवेत् ॥७१॥ अहो ! दैवं विपर्यस्तं, ममैव नाऽपरस्य हि । दित्सुः प्रियावियोगं मेऽवस्थां दुस्थां चकार यत् ॥७२॥ अन्यथा कथमह्नाय, निनाय नाविकस्तरीम् ? | प्रियोपायनभूतं मे, जह्रे वा कोऽपि कञ्चुकम् ? ॥७३॥ नाऽहं हि दैवहतकः, स्वस्थानं गन्तुमुत्सहे । नाऽन्य: स्यात्कञ्चुकस्तादृक्, कल्पद्रुकुसुमैर्विना ॥७४॥ चेत् पुनर्भ्रमता क्वाऽपि, कञ्चको लभ्यते मया । देवतानिर्मितो नैष, कालेनाऽपि विनङ्क्षयति ॥७५॥ तदहं प्रविशाम्येतत्, पुरं सुरपुरोपमम् । ध्यात्वेति परितः पश्यंश्चचाल स पुरं प्रति ॥ ७६॥ तापप्रवेशरक्षार्थमिवोद्यानपरम्परा । व्यूहीभूय स्थिता यत्र, जलयन्त्रैर्मिलध्वनिः ॥७७॥ स्वशरीरोत्थतापेन, सन्तप्तस्तिग्मदीधितिः । सेवितुं स्पृहयामास, यत्राऽऽरामान् हिमाऽऽलयान् ॥७८॥ अभ्रंलिहगृहप्रेङ्खत्कोटिसङ्ख्याऽधिकध्वजे । कस्तूरिच्छटकच्छन्नराजमार्गरजोव्रजे ॥७९॥ आरामनन्दनकथानकम् । ५७
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy