________________
(६) देतत्प्रत्ययद्वयं वदन्त इत्याह-परात्मतत्वात् परो प. दार्थेभ्यो व्यतिरिक्तत्वादन्यौ परस्परनिरपेक्षी यो सामान्यविशेषौ तयोयंदात्मतत्त्वं स्वरूपमनुवृत्तिव्यावृत्तिलक्षण तस्मातदाश्रित्येत्ययः । 'गम्ययपः कर्माधारे' इत्यनेन पंचमी। कथंभूतात्परात्मतत्त्वात् । अतथात्मतत्वात् । यथा येनैकान्तभेदलक्षणेन प्रकारेण परैः कल्पितं न तथा तेन प्रकारेणात्मतवं स्वरूपं यस्य तत्तथा तस्मात् ॥ ४॥
अय तदभिमतावेकान्तनित्यानित्यपक्षी दूषयन्नाहआदीपमाव्योमसमस्वभावं
स्याहादमुद्रानतिभेदि वस्तु । तन्नित्यमेवैकमनित्यमन्य
दिति स्वदाज्ञाद्विषतां प्रलापाः ॥५॥ व्याख्या- आदोपमिति,, दीपादारभ्य आव्योम मर्यादीकृत्य सर्व वस्तु पदार्थस्वरूपं समस्वभावं समस्तुल्यः स्वभावः स्वरूपं यस्य तत्तथा । किंच वस्तुन: स्वरूपं द्रव्यपर्यायात्मकत्वमिति बमः । समस्वभावत्वं कुत इति विशेषगद्वारेण हेतुमाह । स्यावादमुद्राग्नतिभेदि स्यादित्यव्ययमनेकान्तद्योतकम् । ततः स्या