________________
(७) द्वादोऽनेकान्तवादो नित्यानित्यांचनेकधर्मशवलेकवस्त्वभ्युपगम इति यावत् । तस्य मुद्रा मर्यादा तो नातिभिनत्तिना तिक्रामतीति स्याद्वादमुद्रानतिभेदि। यथा हि- न्यायैकनिष्ठे राजनि राज्यश्रियं शा. सति सति सर्वाः प्रजास्तन्मुद्रा नातिवर्तितुमीशते। तदतिक्रमे तासां सर्वार्थहानिभावात् । एवं विजयिनि निष्कण्टके स्याद्वादमहानरेन्द्र तदीयमुद्रा सर्वेऽपि पदार्था नातिकामन्ति । तदुल्लंघने तेषां स्वरूपव्यवस्थाहानिप्रसक्तेः । सर्ववस्तुनां समस्वभावत्वकथनं च पराभिष्टस्यैकं वस्तु व्योमादिनित्यमेवान्यच्च प्रदीपाद्यनित्यमेवेति, वादस्य प्रतिक्षेपबीजं । सर्वे हि भावा द्रव्याथिकनयापेक्षया नित्याः, पर्यायार्थिकनयादेशात्पुनरनित्याः । एवं चोत्पादव्ययध्रौव्यात्मकत्वे सर्वभावानां सिद्धेऽपि तबस्तु एकं आकाशात्मादिकं नित्यमेव, अन्यच्च प्रदीपघटादिकमनित्यमेवेत्येवकारोऽत्रापि सम्बध्यते ।इत्थं हि दुर्नयवादापत्तिः । अनंतधर्मात्मके वस्तुनि स्वाभिप्रेतनित्यत्वादिधर्मसमर्थनप्रवणाः। शेषधर्मतिरस्कारेण प्रवर्तमाना दुर्नया इति तल्लक्षणात् इत्यनेनोल्लेखेन त्वदाज्ञाद्विषतां भवत्प्रणीतशासनविरोधिनां प्रलापा प्रलपितान्यस. म्बद्धवाक्यानीति यावत् ॥ ५॥