________________
१. प्रमाणपस्विरः। परिणामः समुपलब्धः बुद्धरपि तदाकारग्रहणरूपतया परिणतिस्तदात्मनोपनिषस्तु अवलोकिता, न चेदं दर्शनं भ्रान्तं बाधकाभावात् , नाप्यदृष्टाशकयाऽनिष्ठकल्पना युक्तिमती, अतिप्रसङ्गाव, न हि दिनकरास्तमयोपलम्धरानिन्दिनादिवास्तूसा बाधकसम्भावनयाऽन्यथात्वशङ्का सङ्गतिमावहति, न चेहापि दर्शनादर्शने विहाया. न्यनिश्चयकप्रमाणमुपलभामहे, तस्मादेकत्वपरिणत्यापननामादिभेदेम्वेव शब्दादिपरिणतिदर्शनात्सर्व चतुष्पर्यावं वस्स्विति सिद्धम्" इति ।
इति निक्षेपचतुष्टयस्वरूपनिरूपणम् ।
अथ निःक्षेपनयसंयोजना।
निरूपितानां निःक्षेपाणाम्मध्ये को निक्षेपः कस्य नयस्याभ्युपगमविषय इत्याशङ्कानिवृत्तये निःक्षेपाणां नयैस्सह संयोजनमधिकरोति।
। पृ. ३८ पं. ५ अथ नामादिनिःक्षेपा इति-तत्र नामादिनिक्षेषाणां नयैस्सह संयोजने, नामादित्रयमित्युक्त्या भावस्य व्यवच्छेदः, द्रव्यास्तिकनयस्यैवेत्येवकारेण पर्यायास्तिकस्य व्यवच्छेदः, एतावता पर्यायास्तिकस्यैव भाव एवाभिमत इति लब्धेऽपि स्पष्टप्रतिपत्तये आह ।
पृ. ३८ पं. ६ पर्यायास्तिकनयस्य च भाव एब-लिङ्गविपरिणामेनाभिमत इति सम्बध्यते, नयनिरूपणे तत्र द्रव्यार्थिकानिधा-नयम-सङ्ग्रह-व्यवहारमेदादियुक्तमिदानीं सिद्धसेनसरिमतानुसरणं तत्सम्मतनय निक्षेपसंयोजनप्रतिपादनं विधेयमित्याशयेनाह । -
पृ. ३८ पं. ७ आचस्पति-द्रव्यास्तिकनग्रस्येत्यर्थः, नैगमनपस्य बडोदतया पृथगनभिधाने हेतुं दर्शयति ।
पृ. ३८ पं. ७ नैगमस्य ... अनयोरेव-समाहव्यबहारयोरेन, अत्र यथाक्रममिति सम्बध्यते, तथा च सामान्यग्राहिणो नैगमस्य सहेजतर्माना,