________________
मध्यमोत्सूत्रिनिदर्शनम्
१२१ श्राद्धश्राद्धीनामप्यागमे तीर्थनाथैः प्रणीतत्वात् । तथाहि-सेकिं तं लोउत्तरियं भावावस्सयं ? २ जण्णं समणो वा समणी वा सावओ वा साविआ वा तञ्चित्ते तम्मणे तल्लेसे तदभवसिए तदझवसाणे तदत्थोवउत्ते तदप्पियकरणे अण्णत्थ कत्थइ मणं अकुव्वमाणे उभओ कालं आवस्सयं करेंति'त्ति अनुयोगद्वारसूत्रे । एतद्वृत्त्येकदेशो यथा-'तदर्पितकरणः। करणानि-तत्साधकतमानि देह-रजोहरण-मुखवस्त्रिकादीनि, तस्मिन्नावश्यके यथोचितव्यापारनियोगेनाऽपितानि-नियुक्तानि तानि येन स, यथास्थानन्यस्तोपकरण इत्यर्थः । एतत्पदलेशस्य चूर्णिस्त्वेवं-तस्साह'णे जाणि ‘सरीररजोहरणमुहणंतगाइयाणि दव्वाणि किरियाकरणत्तणओ अप्पियाणि'त्ति । इत्याद्यनेकसुयुक्तिव्यक्तीकृतैरञ्चलमतदलनाचलतमसदुत्तरादिभिः प्राचीनाऽऽचार्यविरचितग्रन्थमुष्टिभिरञ्चलमतमुपमर्दनीयम् । अथ सार्धपूर्णिमीयकमतं तु पूर्णिमामाश्रित्य तावत् पूर्गिमीयकमतसमानमेवेत्यतस्तदपास्ताविदमप्यपास्तमेवेति बोध्यम् । 'सार्धपूर्णिमीयक' इत्यस्य नाम्नः सान्वर्थता पूर्णिमीयकभिन्नता च सम्यगाम्नायविद्विद्वद्भ्योऽवसातव्या । अथ त्रिन्तुतिकाऽपरपर्यायाऽऽगमिकमते श्रुतदेवतादिस्तुतिनिषेधस्तत्र कुयुक्त्युद्भावना त्वेवं-शासनश्रुतदेवतास्तुतिः सम्यक्त्वमालिन्यहेतुः, देवतास्तुतित्वात्, चामुण्डादिस्तुतिवदिति। यद्वा शासनश्रुतदेवताद्यपेक्षया प्रबलबलवत्तीर्थकरादिभ्यश्चऐहिकनिर्विघ्नता-श्रुताद्यर्थप्रार्थना न फलवती, तर्हि शासनश्रुतदेवतादिभ्यः कथमित्याशयेनाऽनुमानाऽन्तरं यथा-ऐहिकनिर्वि