SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११२ षोडशश्लोक्यां कस्यापि मोक्षाऽवाप्तिर्न स्यात् । किश्च-भो नग्नाट ! अबलानामम्बरपरिभोगः किं तीर्थकदुपदिष्टः त्वन्मताऽऽकर्षकशिवभूतिप्ररूपितो वा अशक्यपरित्यागकृतो वा ? । आद्य, तावदवश्यं वस्त्राऽऽवृतानामेव मुक्तिः सिद्धा। ततः 'प्रेक्षावतां हि प्रवृत्तिः स्वार्थकारुण्याभ्यां व्याप्ते'तिवचनात् परमप्रेक्षावत्त्वेन परमकारुण्यभाजो हि भगवन्तो नाऽबलानां मुक्त्युपघातकमुपदिशन्ति । तथात्वे ह्यास्तां तावदन्यद्, लोकनिन्द्या अपि भगवन्तो भवेयुः। यत उक्तं लौकिकैः-'बालस्त्रीव्रतिघातकाः स्युरधमाधीशाः श्वपाका इवे'त्यादि ।' द्वितीये तु ताभिः शिवभूतेः किमपराद्धं, येन पापात्मनाऽबलानां वस्त्रदानेन मुक्त्युपधातो विहितः। नह्यान्तरवैरमन्तरेण कश्चित्तथाविधोत्कृष्टार्थसम्पदाऽऽगम निवारको भवति । ननु शिवभूतिना वस्त्रदानं स्त्रीणां ब्रह्मचर्यादिरक्षार्थमेव विहितमिति चेत् । चिरं जीव। येनाऽऽयातोऽसि स्वयमेव मदुक्तमार्गेण । यतो यद् ब्रह्मचर्यादिपालनहेतुस्तत्संयमं प्रति हेतुरेवेत्यतः सिद्धं प्रत्युत निष्परिग्रहताहेतुर्वस्त्रपात्रादि तत्कुतस्तन्मोक्षोपघातकमिति त्वयापि सवस्त्रस्य मुक्तिर्व्यवस्थापिता। एवं तृतीयेऽप्यशक्यपरित्यागः किं शरीरावयववत्-सहोत्पन्नत्वात् कर्णवेधवच्छरीरसम्बद्धकृतविकारत्वाद्वा ?। उभयथापि प्रत्यक्षबाधः, बाल्यावस्थायामिवाऽन्यावस्थायामपि वलराहित्यस्य तजातीयानामध्यक्षसिद्धत्वात् अस्मादृशैरपि तथैव श्रयमाणत्वाच्च । एतेन सवस्त्रस्य केवलज्ञानाऽनुत्पत्ति वदन्नपि नग्नाटो निरस्तः । वस्त्रस्य केवलज्ञानाऽऽवरणत्वेन भवितुमशक्तेः । नह्यात्म
SR No.022253
Book TitleDharmsagar Granth Sangraha
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages168
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy