________________
६५
उपदेशतरंगिणी. __एक दहाडो प्रजासपाटणथी सोमनाथ महादेवना पूजारा त्यां अव्या. त्यारे वस्तुपाल मंत्रीए कह्यु के, त्यां पूजा सेवा तो सारी रीते चाले नी ? त्यारे ते पूजाराठए कह्यु के, नादतेनसितं सितं सचिव ते कर्पूरपूरं स्मरन् कौपीने न च कुप्यति प्रनुरसौ शंसन उकूलानि ते ॥ दिग्धो उग्धन्नरैर्जलेषु विमुखः श्रीवस्तुपाल त्वया कर्पूरागरुपूरितः पशुपति! गुग्गलं जिघ्रति ॥ १॥ ते सांजली ते पूजाराऊने दश हजार सोनामोहोरो मंत्रीए आपी. वली ज्यारे मंत्रीश्वर दानमंडपमा रहीने याचकोने दान आपता इता त्यारे कवि तेनी स्तुति करता हता के, ये पापप्रवणाः स्वन्नावकृपणाः स्वामिप्रसादोटबणा स्तेऽपि अव्यकणाय मर्यनषणा जिहे नवंयस्तु ताः॥ तस्माततघापघातविधये बहादरा संप्रति श्रेयास्थान विधानधिकृतकलिं श्रीवस्तुपालं स्तुहि॥१॥ सूरो रणेषु चरणप्रणतेष सोमो,
वक्रोऽतिवऋचरितेषु बुधोऽर्थबोधे ॥ नीतो गुरुः कविजने कविरक्रियासु,
मंदोऽपि च ग्रहमयो न हि वस्तुपालः॥२॥ एवी रीतनी स्तुति करनार कविउँने दरेकने तेणे एकेक हजार सोनामोहोरो इनामदाखल आपी. पीयूषादपि पेशलाः शशधरज्योत्स्नाकलापादपि
खडा नूतनचूतमंजरिजरादप्युवसत्सारतः ॥ वाग्देवीमुखसामसूक्तविशदोगारादपि प्रांजलाः
केषां न प्रथयंति चेतसि मुदः श्रीवस्तुपालोक्तयः ॥